________________
विवागसुयसि
२१६कासम्बी नयरी । धणपाले राया। वेसमणभद्दे अणगारे पडिलाभिए । इह जाव सिद्धे ॥२१६ ॥
पञ्चमस्स उक्खेवो । सोगन्धिया नयरी। नीलासोए उजाणे। सुकालो जक्खो। अप्पडिहओ राया। सुकन्ना देवी। महचन्दे कुमारे । तस्स अरहदत्ता भारिया । जिणदासो पुत्तो। तित्थयरागमणं । जिणदासपुन्वभवो ॥ मज्झमिया नयरी। मेहरहो राया। सुधम्मे अणगारे पडिलाभिए जाव सिद्धे ॥ २१७॥
VI छठुस्स उक्खेवो । कणगपुरं नयरं । सेयासोयं उजाणं। वीरभदो जक्लो । पियचन्दो राया। सुभदा देवी । वेसमणे कुमारे जुवराया । सिरिदेवीपामोक्खा पञ्चसया कत्रा। पाणिग्गहणं । तित्थयरागमणं । धणवई जुवरायपुत्ते जाव पुवभवो ॥ मणिवया नयरी । मित्तो राया । संभूतिविजए अणगारे पडिलाभिए जाव सिद्धे ॥२१८॥
VII सत्तमस्स उक्खेवो । महापुरं नयरं । रत्तासोगं उजाणं । रत्तपाओ जक्खो। बले राया। सुभद्दा देवी। महब्बले कुमारे। रचवईपामोक्खाओ पञ्चसया कन्ना । पाणिग्गहणं । तित्थयरागमणं जाव पुन्वभवो ॥ मणिपुरं नयरं । नागदत्ते गाहावई। इन्दपुरे अणगारे पडिलाभिए जाव सिद्धे ॥२१९ ॥
VIII '. अट्ठमस्स उक्लेवो । सुघोसं नयरं । देवरमणं उजाणं । वीरसेणो जक्खो। अबुणो राया। तत्तई देवी। भइनन्दी