________________
विवागसुयसि [२११जेणेव कयवणमालपियस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ,२ अहापडिरूवं उग्गहं गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । परिसा राया निग्गया। तए णं तस्स सुबाहुस्स कुमारस्स...तं महया, जहा पढमं तहा निग्गओ । धम्मो कहिओ । परिसा राया पडिगया ॥ २११॥
तए णं से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्टतुट्ट...जहा मेहे तहा अम्मापियरो आपुच्छइ । निक्खमणाभिसेओ तहेव जाव अणगारे जाए इरियासमिए जाव °बम्भयारी । तए णं से सुबाहू अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई अहिजइ,२ बहूहिं चउत्थछट्ठट्ठम तवोवहाणेहिं अप्पाणं भावित्ता बढूई वासाई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्टि भत्ताई अणसणाए छेइत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कम्पे देवत्ताए उववन्ने ॥२१२॥
से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइ. क्खएणं अणन्तरं चयं चइत्ता माणुस्सं विग्गहं लहिहिइ, २ केवलं बोहिं बुझिाहिइ, २ तहारूवाणं थेराणं अन्तिए मुण्डे जाव पव्वइस्सइ । से णं तत्थ बहूई वासाइं सामण्णं पाउणिहिइ । आलोइयपडिक्कन्ते समाहिपत्ते कालगए सणंकुमारे कप्पे देवत्ताए उववन्ने । से णं ताओ देवलोगाओ...माणुस्सं, पव्वजा, बम्भलोए । माणुस्सं, तो महासुक्के । तओ माणुस्सं, आणए...देवे । तओ माणुस्सं, तो आरणे... देवे । तओ माणुस्सं, सव्वट्ठसिद्धे । से णं तओ अणन्तरं