________________
२१०]
सुबाहू
निक्खमइ, २ बहिया जणवयविहारं विहरद्द । तए णं से सुबाहुकुमारे समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ ॥ २०८ ॥
तणं से सुबाहुकुमारे अन्नया कयाइ चाउद्दसमुद्दिट्ठपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छ, २ पोलहसालं पमजइ, उच्चारपासवणभूमिं पडिलेहेइ, ३ दब्भसंथारगं संथरइ, २ दब्भसंथारं दुरुहइ, २ अट्टमभत्तं पगिvet, २ पोसहसालाए पोसहिए अट्ठमभत्तए पोसहं पडिजागरमाणे विहरइ ॥ २०९ ॥
O
तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागर माणस्स इमेयारूवे अज्झत्थिए ५- " धन्ना णं ते गामागरनगर जाव संनिवेसा जत्थ णं समणे भगवं महावीरे जाव विहरइ । धन्ना णं ते राईसरतलवर... जे णं समणस्स भगवओ महावीरस्स अन्तिए मुण्डा जाव पव्वयन्ति । धन्ना णं ते राईसरतलवर..., जे णं समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं जाव गिहिधम्मं पडिवजन्ति । धन्ना णं ते राईसर जाव जे णं समणस्स भगवओ महावीरस्स अन्ति धम्मं सुणेन्ति । तं जइ णं समणे भगवं महावीरे पुव्वाणुपुवि चरमाणे गामाणुगामं दूइजमाणे इहमागच्छिजा जाव विहरिजा, तए णं अहं समणस्स भगवओ अन्तिए मुण्डे भवित्ता जाव ॥ २१० ॥
""
पव्वएजा
तपणं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं पयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुवि जाव - दूइजमाणे जेणेव हत्थिससेि नयरे जेणेव पुष्फगउज्जाणे
o