SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २८ 9 प्रकारावारणा भवन्ति साधवः, तद्यथा आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थिशरीरा वा पादोत्क्षेपक्रमं विनापि व्योमचारिणः केचित्तु फलपुष्पपत्र हिमवदा दिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपवनाद्यालम्बन गति परिणामकुशलाः तथा वापीनद्यादिजले तजीवानविराधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गुलप्रमिते व्योम्नि पादोत्क्षेप निक्षेपकुशला जंघाचारणा इति, 'विउव्विति वैक्रियलब्धिनन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसङ्घये यानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपं तु मनुष्याद्यन्यतररूपैर्विभ्रति, 'पयानुसारि 'त्ति ये पूर्वापरपदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति- पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामर्षौषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु ।। ३४ ।। अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चके - नाह - वैरं - प्रभूतकालजं श्रीवीर जिनं प्रति त्रिपृष्ठभवनिहतसिंहजीवद्दालिक ब्राह्मणस्य कपिलस्येव विरोधः - कुतश्चित्कारणातत्काल सम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योत - योरिव, अथवा वैरहेतवो विरोधाः वैरविरोधा उज्झिताः - त्यक्ता वैराणि विरोधाच यैस्ते तथा, यत एवोज्झितवैर
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy