________________
१४
1
( कुतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टदशधा मतम् ।। १ ।। ) इति श्लोकोक्तमासेवितु ं प्ररूपयितुमनुमोदयितु' चार्हन्तः, शेषं तथैव ॥ १७ ॥
तथा 'ओस 'न्ति अवस्रियते - गम्यते संसारमयोद्विग्नैः जीवै रित्यवसरणं समवसरण मित्यर्थः तदवसृत्य - अलंकृत्य, तथा चतुस्त्रिंशतो-- जन्मजकर्मक्षय जसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पश्चत्रिंशद्वचनातिशयांश्च तथा धर्मकथां कथयित्वा ये मुक्ति यान्ति यास्यन्ति याता इत्यध्याहार्थं 'कहंता' इति पाठे धर्मकथां कथयन्तो ये वर्त्तन्ते ते शरणं, पूर्वं धर्मंकथाकथनयोग्या इत्युक्तं अत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं - सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणे अन हुंति पुणरुत्तदोसा उ ॥१॥॥ [ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सत गुणकीर्त्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥ १ ॥ |] शेषं
तथव ॥ १८ ॥
'एगाइ गिर' त्ति एकयाऽपि गिरा - एकेनापि वचनेन अनेकप्रकारान् संदेहान् - संशयान् केषां ?-- देहिनां - सुरासुर
ܕ