________________
१८]
[ जीवन - श्रेयस्कर - पाठमाला
आयगुप्ते सया दन्ते, भिन्नसोए अणासवे ।
जे धम्मं सुमखाइ, पडिपुन्नमणे लिसं ||२४|| तमेव विजाणन्ता, बुद्धा बुद्धमारिणो ।
बुद्धामोति य मन्नता, अंत एते समाहिए ||२५|| ते य बीयोदगं चेव तमुद्दिस्सा य जं कडं । भोचा भारणं झियायंति, श्रखेयन्नाऽसमाहिया ||२६|| जहा ढंका य कंकाय, कुलला मग्गुका सिही ।
मच्छेणं झियायंति, झाणं ते कलुसाहमं ॥२७॥ एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया ।
विसएस भियायंति, कंका वा कलुसाहमा ||२८|| सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मई ।
उम्मग्गगया दुक्खं, घायमेसंति तं तहा ||२६|| जहा आसाविणि नावं जाइअंधो दुरूहिया |
इच्छई पारमागंतुं, संतरा य विसीय ॥ ३० ॥ एवं तु समणा एगे, मिच्छदिट्ठी श्रणारिया ।
सोयं कसिगमावना, आगंतारो महब्भयं ॥३१॥ इमं च धम्ममायाय, कासवेण पवेदितं ।
तरे सोयं महाघोरं, अत्तत्ताए परिव्वर ||३२|| विरए गामधम्मेहिं. जे केई जगई जगा ।
तेसिं तुवमायाए, थामं कुव्वं परिव्वए ॥३३॥ श्रमाणं च मायं च तं परिन्नाय पंडिए ।
सव्वमेयं गिरा किच्चा, शिवारां संधर मुणी ॥ ३४ ॥ संघ साहुधम्मंत्र, पावधम्मं गिराकरे |
वहाणवीरिए भिक्खू, कोहं माणं ण पत्थर ||३५|| जे य बुद्धा श्रतिता, जे य बुद्धा अणागया ।
संति तेसिं पट्टणं, भूयाएं जगई जहा ||३६|