SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १८] [ जीवन - श्रेयस्कर - पाठमाला आयगुप्ते सया दन्ते, भिन्नसोए अणासवे । जे धम्मं सुमखाइ, पडिपुन्नमणे लिसं ||२४|| तमेव विजाणन्ता, बुद्धा बुद्धमारिणो । बुद्धामोति य मन्नता, अंत एते समाहिए ||२५|| ते य बीयोदगं चेव तमुद्दिस्सा य जं कडं । भोचा भारणं झियायंति, श्रखेयन्नाऽसमाहिया ||२६|| जहा ढंका य कंकाय, कुलला मग्गुका सिही । मच्छेणं झियायंति, झाणं ते कलुसाहमं ॥२७॥ एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया । विसएस भियायंति, कंका वा कलुसाहमा ||२८|| सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मई । उम्मग्गगया दुक्खं, घायमेसंति तं तहा ||२६|| जहा आसाविणि नावं जाइअंधो दुरूहिया | इच्छई पारमागंतुं, संतरा य विसीय ॥ ३० ॥ एवं तु समणा एगे, मिच्छदिट्ठी श्रणारिया । सोयं कसिगमावना, आगंतारो महब्भयं ॥३१॥ इमं च धम्ममायाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिव्वर ||३२|| विरए गामधम्मेहिं. जे केई जगई जगा । तेसिं तुवमायाए, थामं कुव्वं परिव्वए ॥३३॥ श्रमाणं च मायं च तं परिन्नाय पंडिए । सव्वमेयं गिरा किच्चा, शिवारां संधर मुणी ॥ ३४ ॥ संघ साहुधम्मंत्र, पावधम्मं गिराकरे | वहाणवीरिए भिक्खू, कोहं माणं ण पत्थर ||३५|| जे य बुद्धा श्रतिता, जे य बुद्धा अणागया । संति तेसिं पट्टणं, भूयाएं जगई जहा ||३६|
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy