________________
मोक्षमार्गाध्ययनम् ]
[ १७
उड्ढं अहे य तिरियं, जे केइ तसथावरा । सव्वत्थ विरइं विजा, संति निव्वाणमाहियं ॥११॥ पभू दोसे निराकिया, ण विरुज्भेज केराई ।
मणसा वयसा चैव, कायसा चेव अंतसो ॥१२॥ संबुडे से महापन्ने, धीरे दत्तेसणं चरे ।
एसणास मिए णिश्चं, वज्जयंते अणेसणं ॥ १३॥ भूयाइं च समारंभ, तमुद्दिस्सा य जं कडं ।
तारिसं तु न गिरहेजा, अन्नपाणं सुसंजय ॥ १४॥ पूइकम्मं न सेविजा एस धम्मे वुसीमओ ।
जं किंचि अभिकंखेज्जा, सव्वसो तं न कप्पर ॥ १५ ॥ हतं णाणुजाणेजा, आयगुत्ते जिइंदिए ।
ठाणाई संति सड्ढीगं, गामेसु नगरेसु वा ॥१६॥ तह गिरं समारम्भ, अत्थि पुराणंति णो वए ।
हवा गत्थि पुरांति, एवमेयं महष्भयं ॥ १७॥ दाट्टया य जे पाणा, हम्मंति तस - थावरा ।
तेसिं सारखट्टाए, तम्हा अस्थि त्ति णो वए ॥ १८ ॥ जेसिं तं उवकपंति, अन्नपाणं, तहाविहं ।
तेसिं लाभंतरायं ति, तम्हा स्थित्ति णो वए ॥ १९ ॥ जे य दाणं पसंसंति, वहमिच्छति पाणि ।
जे य णं पडि सेहंति, वित्तिच्छेयं करंति ते ||२०|| दुहओवि ते णभासंति, श्रत्थि वा नत्थि वा पुणो ।
श्रयं रयस्स हेच्या गं निव्वाणं पाउांति ते ॥२१॥ निव्वाणं परमं बुद्धा, राक्खत्ताण व चंदिमा ।
तम्हा सयाजए दंते, निव्वाणं संधए मुणी ||२२|| वुज्झमाणारा पाणाां किच्चन्ताण सकम्मुणा ।
घाई साहु तं दीवं, पतिट्ठेसा पवुच्चई ||२३||