________________
श्रीश्रणुत्तरोववाइसूत्र ]
[ १६३
तप से सुनक्खते अणगारे तेां उरालेां जहा खंदो
॥ ६॥
तेां कालेां तेां समएणं रायगिहे रायरे गुण सिलए चेहए, सेरिए राया सामी समोसढे, परिसा णिग्गया, राया निग्गश्रो धम्मक हा राया पडिगो, परिसा पडिगया ॥ ७ ॥
तपणं तस्स सुनक्खत्तस्स श्रनया कयाइ पुव्वरत्ता जाव धम्मजागरियं जहा खंदयस्स बहुवासाश्री परियाओ ॥ ८ ॥ गोयमपुच्छा जाव सव्वट्टसिद्धे विमाणे देवत्ताए उववरणे । जाव महाविदेहवासे सिज्झिहिति ॥ ६॥
॥ इति बीयं श्रभयं समत्तं ॥
एवं खलु जम्बू ! सुनक्खत्तगमेां सेसावि श्रट्ट भाणियव्वा, गवरं आणुपुवीए - दोन रायगिहे, दोनि साइए, दोन वाणियग्गामे, नवमो हत्थिणापुरे, दसमो रायगिहे ॥ १ ॥
नवराहं भद्दाश्रो जणणीओ, नवराहवि बत्तीस दाश्रो नवराहं निक्खमणं थावच्च पुत्तस्स सरिसं वेहल्लुप्पिया करेह, नवमास धरणे वेहल छमासापरियाश्रो, सेसारां बहुवालाई, मासं संलेहणा सव्त्रे महाविदेहवासे सिज्झिहिंति । एवं दस अज्झयणाणि । एवं खलु जम्बू ! समरोगं भगवया महावीरेण अणुत्तरोववाइयदसाणं तश्चस्स वग्गस्त श्रयमट्टे पसे । अणुत्तरोववाइयदसा श्रो सम्मत्ताओ । ऋणुत्तरोववाइयदसाणं एगो सुयखंधो तिनि वग्गा तिसु दिवसेसु उद्दिसिजंति, पढमे वग्गे दस उद्देसगा बीए वग्गे तेरस उद्दे लगा, तइये वग्गे दस उद्देसगा, सेसं जहा धम्मका नायव्वा ॥ इति ॥