________________
श्रीनन्दीसूत्र]
[२१९
अविसे सिया मई, मइनाणं च मइअन्नाणं च । विसेलिया सम्मदिद्धिस्स मई मइनाणं, मिच्छद्दिटिरस मई मइअन्नाणं । अविसेसियं सुयं सुयनाणं च सुयअन्नाणं च । विसेसियं सुयं सम्मदिहिस्स सुयं सुयनाणं, मिच्छद्दिहिस्स सुयं सुयअन्नाणं ॥ सू० ।। २५ ॥
से किं तं आभिणिबोहियनाणं ? अभिणिबोहियनाणं दुविह पराणत्तं, तंजहा-सुयनिस्सियं च, असुयनिस्सियं च । से किं तं असुयनिस्सियं ? असुयनिरिसयं चउव्विहं घराण, तंजहाउप्पत्तिया १, वेणइया २, कम्मया ३, परिणामिया ४। बुद्धी चउम्विहा कुत्ता, पंचमा नोवल भइ ॥१४।। सू० ॥ २६ ॥
पुवमदिट्टमस्सुयमवेइय-तक्खणविसुद्धगहियथा। अव्वाहयफलजोगा, बुद्धी उप्पत्तिया नाम ।। १५॥
भरह-सिल-मिंढ-कुक्कुड-तिल-वालुय-हत्थी-अगडवणसंडे । पायस-अइया-पत्ते-खाडहिला-पंच पिरोय॥१६॥
भरहसिल-पणिय-रुक्खे--खुड्डग-पड-सरड-कायउच्चारे।गय-घयण-गोल-खंभे-खुड्डग--मग्गि--स्थि-पइ-पुत्ते॥ १७ ॥
महुसित्थ--मुद्दि--अंके--नाणए-भिक्खु-चेडगनिहाणेसिक्खा य अत्थसत्थे-'इच्छा-य महं-सयसहस्से ॥१८॥
भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला । उभओ लोगफलवई, विणयसमुत्था हवइ बुद्धी ॥ १९ ॥
१-इत्थी ।