SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययन सूत्र ] [ १४९ दिवसस पोरुसी, चउरपि उ जत्तिओ भवे कालो । एवं चरमाणो खलु कालोमागं मुणेयव्वं ॥ २० ॥ हवा तइयाए पोरिसीप, ऊणाइ घास मेसन्तो । चउभागूणाए वा, एवं काले ऊ भवे ॥ २१ ॥ इत्थी वा पुरिसोवा, अलंकिओ वा नलै किओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं व वत्थेणं ||२२|| अन्नण विसेसेणं, वराणेणं भावमणुमुयन्ते उ । एवं चरमाणो खलु, भावोमाणं मुणेयव्वं ॥२३॥ दव्वे खेत्ते काले भावम्भि य आहिया उ जे भावा । एएहि ओमचरओ, पजवचरओ भवे भिक्खू ||२४|| विहगोयरग्गं तु, तहा सत्तेत्र एसणा । अभिग्गहा य जे अन्ने, भिक्खायरियमाहिया ||२५|| खीर दहिसपमाई, पणीयं पाणभोयां । परिवजणं रसागं तु, भणियं रसविवज्जणं ॥ २६ ॥ ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजन्ति, कायकिलेसं तमाहियं ||२७|| एगन्तमणावाए, इत्थीपसु विवज्जिए । सयणास सेवण्या, विवित्तसयणासगं ||२८|| एसो बाहिरंगतवो, समासेण वियाहिओ । अभिन्तरं तवं एत्तो, बुच्छा मि श्रणुपुव्वसो ॥२६॥ पायच्छिरां विणश्रो त्रेयावचं तहेव सज्भाश्रो । भागां च विउग्गो, एसो अब्भिन्तरो तवो ||३०|| आलोयारिहाईये, पायच्छित्तं तु दसविदं । जं भिक्खू वहई सम्मं, पायच्छित्तं तमाहियं ॥ ३१ ॥ भुट्टारां अंजलिकरणं, तहेवासणदायां । गुरुभत्तिभावसुस्सुसा, विणओ एस वियाहिओ ||३२|| "
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy