________________
श्रीउत्तराध्ययन सूत्र ]
आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोसु मासेसु, तिप्पया हवइ पोरिसी ||१३|| अंगुलं सत्तरन्ते, पक्खेां च दुअंगुलं । वड्डर हाय वावि, मासेां चउरंगुलं ॥ १४ ॥ आसाढ बहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य, 'बोद्धव्वा ओमरत्ताश्रो ॥१५॥ जेट्ठामूले आसाढसावणे, छहिं अंगुलेहिं पडिलेहा । अहिं बिइयतियंमि, तइए दस अहिं चउत्थे ||१६|| रति पि चउरो भागे, भिक्खू कुजा वियक्खणो । तो उत्तरगुणे कुज्जा, राइभाएसु चउसु वि ॥१७॥ पढमं पोरिसिं सज्झायं, बीयं भाणं झियायई । तइयाए निद्दमे। क्खं तु, चउत्थी भुज्जो वि सज्झायं ||१८|| जं नेइ जया रक्तिं, नक्खत्तं तम्मि नहचउब्भाए । संपत्ते विरमेजा, सज्झायं पत्रोसकालम्मि ||१९|| तमेव य नक्खत्ते, गयणच उब्भागसावसेसम्म । वेरत्तिर्यपि काल, पडिलेहित्ता मुणी कुजा ||२०||
विलुम्म चउभाए, पडिले हित्तारा भण्डयं । गुरुं वन्दित्तु सज्झायं कुजा दुक्खविमोक्खणिं ॥ २१ ॥ पोरिसीए चउब्भाए, वन्दित्ताण तो गुरुं । अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥ २२ ॥ मुहपोतिं पडिलेहित्ता, पडिलेहिज गोच्छगं । गोच्छगलइयंगुलियो, वत्थाइं पडिलेहए ||२३|| उ थिरं अतुरियं, पुव्वं ता वत्थमेव पडिले हे । तो बिइयं पप्फोडे, तइयं च पुणो पमजिजा ||२४||
१. नायव्वा ।
[ १२७