________________
१०४]
[जीवन-श्रेयस्कर-पाठमाला
सोच्चाण मेहावि ! सुभासियं इम,
अणुसासणं नाणगुणाववेयं । मग्गं कुसीलाण जहाय सव्वं,
महानियस्ठाण वए पहेण २१।। चरित्तमायारगुणन्निए तओ,
अशुत्तरं संजम पालियारमं । निरासवे संखवियाण कम्म,
उवेइ ठाणं विउलुत्तमं धुवं । ५२।। एवुग्गदन्ते वि महातवोधणे,
महामुणी महापइन्ने महायसे । महानियण्ठिजमिणं महासुयं,
से काहए महया वित्थरेणं ॥५३।। तुट्ठो य सेणियो राया,
इणमुदाहु कयंजली। अणाहत्तं जहाभूयं,
सुठ मे उवदंसियं ॥५४।। तुज्झं सुलद्धं खु मणुस्सजम्म,
लाभा सुलद्धा य तुमे महेसी । तुब्भे सणाहा य सबन्धवा य,
जंभे ठिया मग्गि जिणुत्तमाणां ॥५५॥ तं सि नाहो अणाहाणं,
__ सव्वभूयाण संजया । खामेमि ते महाभाग,
___ इच्छामि अणुसासिङ ॥५६॥ पुच्छिऊण मए तुम्भं, . ... . कारण विग्यो उ जो कत्रो ।