SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ६८] [ जीवन-श्रेयस्कर-पाटमाला . गारवेसुं कसाएसुं, दण्डमल्लभएतु य । नियत्तो हाससोगाओ, अनियाणो श्रबन्धणो ॥६॥ अणिस्सिओ इहं लोए, परलोए अणिस्सियो । वासीचन्दणकप्पो य, असणे असणे तहा ॥६२।। अप्पसत्येहिं दारे हिं, सव्वश्रो पिहियासवे । अझप्पज्झाणजोगेहिं, पसत्थदमसासणे ॥६३।। एवं नाणेण चरणेण, दसणेण तवेला य।। भावणाहिं य सुद्धाहिं, सम्नं भावितु अप्पयं ॥६॥ बहुयाणि उ वासाणि, सामराणमणुपालिया। मासिएण उ भत्तेण, सिद्धिं पत्तो प्रस्तुसरं ॥६५॥ एवं करन्ति संबुद्धा, पण्डिया पवियक्खणा । विणिअट्टन्ति भोगेसु, मियापुत्ते जहारिसी ॥१६॥ महाप्पभावस्स महाजसस्स, मियाइपुत्तस्स निसम्प भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्सुतं ॥७॥ वियाणिया दुक्ख विवद्ध धणं, ममत्तवन्धं च महाभयावहं । सुहावहं धम्प्रधुरं अणुत्ता, __ धारेज निव्वाणगुणावहं महं ।।६८|| ॥मियापुत्तीयं समत्तं ॥१६॥ ॥अह महानियंठिज्जं वीसइमं अज्झयणं । सिद्धारण नमो किचा, संजया च भावो । अत्थधम्मगई तचं अणुसद्धिं सुह मे ॥१॥
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy