________________
श्रीउत्तराध्ययनसूत्र]
[६७
जया से सुही होइ, तया गच्छइ गोयरं। भत्तपाणस्स अट्टाए, वल्लराणि सराणि य ॥८॥ खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि य । भिगचारियं चरित्ता गां, गच्छइ मिगचारियं ॥८॥ एवं समुट्टिओ भिकावू , एवमेव 'अणेगए । मिगचारियं चरित्ता , उडं पकमई दिसं ।।८२॥ जहा मिए एग अरणेगचारी,
अणेगवासे धुवगोयरे य । एवं मुणी गोयरियं पविटे,
नो हीलए नो वि य खिसएन्जा ॥३॥ मिगचारियं चरिस्लामि, एवं पुत्ता ! जहासुहं । अम्मापिऊहिऽणुनायो, जहाइ उवहिं तो ।।४।। मियचारियं चरिस्सामि, सव्यदुक्खविमोक्खणिं । तुब्भेहिं अब्भणुन्नाओ, गच्छ पुत्त! जहासुहं ।।८।। एवं सो अम्मापियरो. अणुमाणित्ताण बहुविहं । ममत्तं छिन्दइ ताहे, महानागो व्व कंचुयं ।।८६।। इड्ढी वित्तं च मित्ते य, पुत्तदारं च नायो । रेणुयं व पडे लग्गं, निधुणित्ताण निग्गओ ॥८॥ पंचमहव्वयजुत्तो पंच समिनो तिगुत्तिगुत्तो य । सब्भिन्तरवाहिरए तवोकम्मंसि उज्जुश्रो ॥८।। निम्ममो निरहंकारो, निस्संगो चत्तगारवो। समो य सव्वभूएसु, तसेसु थावरेसु य ॥८९।। लाभालामे सुहे दुक्खे, जीविए मरणे तहा। समो निन्दापसंसामु, तहा माणावमाणो ॥६०।।
१. अणिएयणे । २: अम्ब ! ऽणुनायो