________________
श्रीउत्तराध्ययनसूत्र]
[६५
असीहि अयसिवराणाहिं, भल्लेहिं पट्टिसेहि य । छिनो भिन्नो विभिन्नो य, 'ओइराणा पावकम्मुणा ॥५५।। अवसो लोहरहे जुत्तो, जलन्ते समिलाजुए। चोइओ तोत्तजुत्तेहिं, रोज्झो वा जह पाडिओ ॥५६।। हुयासणे जलन्तम्मि, चियासु महिसो विव । दड्ढो पको य अवसो, पावकम्मेहि पाविओ ॥५७॥ वला संडासतुण्डेहिं, लोहतुण्डेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धेहिऽणन्तसो ॥५८॥ तराहाकिलन्तो धावन्तो, पत्तो वेयरणिं नदि । जल पाहंति चिन्तन्तो, खुरधाराहिं विवाइओ ।।५९॥ उराहाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडन्तेहिं, छिन्नपुवो अणेगसो ॥६०|| मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहिं य । गयासंभग्गगत्तहिं, पत्तं दुक्खं अणन्तसो ॥६॥ खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणीहि य । कप्पिो फालिओ छिन्नो, उक्वित्तो य अणेगसो ॥६॥ पासेहिं कूडजाले हिं, मित्रो वा अवसो अहं । वाहिओ बद्धरूद्धो य, बहुसा चेव विवाइअो ॥६३॥ गलेहिं मगरजालेहिं, मच्छो वा अवसो अहं । उल्लिओ फालियो गहिओ, मारिणो य अणन्तसो ॥६॥ विदंसएहि जालेहिं, लेप्पाहिं सउणेा विव । गहिओ लग्गो बद्धो य, मारिओ य अणन्तसे ॥६५।। कुहाडफरसुमाई हिं, वहईहिं दुमो विव । कुट्टिो फालिओ छिन्नो, तच्छिओ य अणन्तसो ॥६६।। १. उपवनो । २. विवसो।