________________
६४]
जीवन-श्रेयस्कर-पाठमाला
भुज माणुस्सए भोगे, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया ! पच्छा धम्म चरिस्ससि ॥४३॥ सो बेइ अम्मापियरो, एवमेयं जहा फुडं । इह लोए निपिवासस्स, नत्थि किंचिवि दुक्करं ॥४४॥ सारीरमाणसा चेव, वेयणाओ अनन्तसो। मए सोढाओ भीमाअो, असई दुक्खभयाणि य ॥४५॥ जरामरणकन्तारे, चाउरन्ते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि य ||४६।। जह इहं अगणी उरहो, पत्तोऽणन्तगुणो तहि । नरएसु वेयणा उराहा, अस्साया वेइया मए ॥४७॥ जहा इहं इमं सीयं, एत्तोऽणन्तगुणे तहिं ।। नरएसु वेयणा सीया, अस्साया वेइया मए ॥४॥ कन्दन्तो कंदुकुम्भीसु, उहपाओ अहोसिरे । हुयासणे जलन्तम्मि, पक्कपुवो अणन्तसो ॥४६॥ महादवग्गिसंकासे, मरुमि वइरबालुए । कदम्बवालुयाए य, दडपुन्वो अणन्तसो ॥५०॥ रसन्तो कन्दुकुम्भीसु, उड्ढे बद्धो अबन्धवो। करवत्तकरकयाईहिं, छिन्नपुवो अणन्तसो ॥५१॥ अइतिक्खकण्टगाइएणे, तुंगे सिम्बलिपायवे । खेवियं पालबद्धणं, कड्ढोकड्डाहिँ दुक्करं ॥५२।। महाजन्तेसु उच्छू वा, पारसन्तो सुभेरवं । पीलियो मि सकम्मेहि, पावकम्मो अतसो ॥५३॥ कूवन्तो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिन्नो, विष्फुरन्तो अणेगसो ॥५४||