________________
श्रीउत्तराध्ययनसूत्र ]
[८३
पणीय भत्तपाणं तु, खिप्पं मयविवड्ढणं । यम्भवेररो भिवू , निच्चसा परिवजए ॥७॥ धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । नाइमत्त तु भुजेजा, बम्भचेररो तया ॥८॥ विभूसं परिवजेजा, सरीरपरिमण्डणं । बम्भचेररओ भिक्खू , सिंगारत्थं न धारए ॥६॥ सद्दे रूवे य गन्धे य, रसे फासे तहेव य । पंच विहे कामगुणे, निच्चसा परिवजए ॥१०॥ आलओ थीजणाइराणो, थीकहा य मणोरमा । संथवो चेव नारी, तासिं इन्दियदरिसणं ॥११॥ कृइयं रुइयं गीयं, हासभुत्तासियाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥१२।। गत भूसणमिटुं च, कामभोगा य दुजया। नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥१३।। दुजए कामभोगे य, निचसो परिवजए । संकटाणाणि सव्वाणि, वज्जेजा पणिहाणवं ॥१४॥ धम्माराम चरे भिक्खू , धिइमं धम्मसारही। धम्मारामरते दन्ते, बम्भचेरसमाहिए ॥१५॥ देवदाणवगन्धब्वा, जक्खरक्खसकिन्नरा । बम्भयारिं नमंसन्ति, दुकरं जे करन्ति तं ॥१६॥ एस धम्मे धुवे निच्चे, सासए जिण देखिए। सिद्धा सिज्झन्ति चाणेण, सिज्झिस्सन्ति तहावरे ॥१७॥
॥ बम्भचेरसमाहिठाणा समत्ता ।। ॥ अह पावसमणिज्जं सत्तदहं अज्झयणं ।। जे केइ उ पव्वइए नियंठे,
__धम्म सुणित्ता विणओववन्ने ।