________________
दसवेत्रालियसुत्तं
अज्झयण ४
यावेज्जा, पाणे अइवायंते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि न कारवेमि करन्तं पि अन्नं न समणुजाणामि, तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पारणं वोसिरामि । पढमे भन्ते ! महव्वर उवट्टिो मि, सव्वाश्रो पाणाइवायाओ वेरमणं ।।१।।
अहावरे दोच्चे भन्ते ! महब्बए मुसावायाओ वेरमणं । सव्वं भन्ते ! मुसावायं पच्चक्खामि, से कोहा वा लोहावा भया वा नेव सयं मुसं वएज्जा, नेवन्ने हिं मुसं वायावेज्जा, मुसं वयन्ते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेण वायाए काएणं न करेमि न कारवेमि करन्तं पि अन्नं न समणुजाणामि, तस्स भन्ते! पडिक्कमामि निन्दामि गरिहामि अप्पाणां वोसिरामि । दोच्चे भन्ते ! महत्वए उवटियो मि, सव्वाअो मुसावायाओ वेरमणं ।।२।। ____ अहावरे तच्चे भन्ते ! महव्वए अदिन्नादाणाश्रो वेरमणं । सव्वं भन्ते ! अदिनादाणं पच्चक्खामि, से गामे वा नयरे वा रएणे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमन्तं वा अचित्तमन्तं वा नेव सय अदिन्न गिरहेजा, नेवन्ने हिं अदिन्नं गिराहावेजा, अदिन्नं गिरहन्ते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिवेहेणं मणे वायाए काप न करेमि न कारवेमि करतं पि अन्न न समणुजाणामि, तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि । तच्चे भन्ते ! महत्वए उवट्ठिो मि, सव्वाओ अदिन्नादाणानो वेरमणं ॥३॥
अहावरे चउत्थे भन्ते ! महव्वए मेहुणाश्रो वेरमणं । सव्वं भन्ते ! मेहुणं पच्चक्खामि से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेवेजा, नेवन्नेहिं मेहुणं सेवावेजा