________________
दसवेलियसुते
सत्ता अन्नत्थ सत्थपरिणएां । तेउ चित्तमन्तमक्खाया अणेगजीवा पुढेासत्ता अन्नत्थ सत्थपरिणए । वाउ चित्तमन्तमक्खाया अणेगजीवा पुढेासत्ता अन्नत्थ सत्यपरिणं । वसई चित्तमन्तमक्खाया अरोगजीचा पुढोसत्ता अन्नत्थ सत्यपरिणणं तं जहा - अग्गबीया, मूलबीया, पोरबीया, खन्धबीया, बीयरुहा, संमुच्छिमा, तणलया, वर्णस्सइकाइया सबीया चित्तमन्तमक्खाया अणेगजीवा पुढेासत्ता अन्नत्थ सत्यपरिणri ||
अज्झयण ४
से जे पुस इमे अगे बहवे तसा पारणा तं जहा - अण्डया पोयया जराउया रसया संसेइमा संमुच्छिमा उब्भिया उववाइया; जेसि केसिंचि पाणारां अभिक्कन्तं पडिक्कन्तं संकुचियं पसारियं रुयं भतं तसियं पलाइयं आगइगइविन्नाया जे य कीडगा जाय कुन्थुपिवीलिया सव्वे बेइं दिया सव्वे तेइंदिया सव्वे चउरिंदिया सच्चे पंचिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुया सब्वे देवा सव्वे पाणा परमाहम्मिया । सो खलु छट्टो जीवनिकाश्रो "तसकाउ" त्ति पवुश्चइ ॥
इच्चेसिं हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारम्भन्ते वि अन्ने न 'समगुजाणामि जावज्जीवाए तिविहं तिविहेां मां वायाए कारणं न करेमि न कारवेम करन्तंपि अन्नं न समजाणामि तस्स भन्ते ! पडिक्कमामि निंदामि गरिहामि अप्पा वोसिरामि ।
पढमे भंते ! महत्वए पाणाइवायाओ वेरमणं । सव्वं भंते! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे श्रइवापज्जा, नेवन्नेहिं पाणे अहवा१. समयुजाणिज्जा ।