________________
श्रीउत्तराध्ययन सूत्र ]
||२६||
उत्तराई विमोहाई, जुई मन्ताणुपुव्वसो । समाइराई जक्खेहिं, आवासाई जसंसि दहा मिन्ता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुजो अश्चिमालिप्पभा ||२७|| ताणि ठाणाणि गच्छति, सिक्खित्ता संजमं तथं । भिव. ए वा गिहित्थे वा,
[ ३५
जे संति परिनिव्बुडा ||२८|| तेसिं सोचा सपुज्जाणं, संजयाण बुसीमओ । न संतसंति मरते, सीलवन्ता बहुस्सुया ||२६|| तुलिया विसेसमादाय, दयाधम्मस्स खंतिए । विपसीएज मेहावी, तहाभूषण अप्पणा ॥ ३० ॥ तओ काले अभिप्पेए, सड़ढी तालिसमंतिए । विपज्ज लोमहरिसं, मेयं देहस्स कंखए ||३१||
ह कालम्मि संपत्ते, श्राघायाय समुम्सयं । सकाममरणं भरइ, तिराहमनगरं मुणी ॥ ३२ ॥ त्ति बेमि | इ अकाममर णिज्जं पंचमं अज्झयणं समत्तं ||५||
|| अह खुङागनियठिज्जं छह अज्झणं ॥ जावन्तऽ विजापुरिसा, सव्वे ते दुक्बसंभवा । लुप्यन्ति बहुसो मूढा, संसारपि श्रांत ॥१॥ समिक्ख परिडए तम्हा, पासजाइपहे बहू । अपणा सच्चमेसेजा; मितिं भूपसु कप्पए ||२|| माया पिया राहुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाए, लुप्पंतस्स सकम्मुरणा ||३||