SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययन सूत्र ] ॥ श्रह काममरणिज्जं पञ्चमं श्रज्भयणं ॥ अण्णवंसि महोहंसि, एगे 'तिण्णे दुरुत्तरं । तत्थ एगे महापन्ने, इमं परहमुदाहरे || १॥ सन्तिमे य दुवे ठाणा, अक्वाया मरणन्तिया । अकाममरणं चेव, सकाममरणं तहा ॥२॥ बालागं तु श्रकामं तु, मरणं असई भवे ! पण्डियाणं सकामं तु, उक्कोसेरा सहं भवे ॥३॥ तत्थिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कूराइं कुव्वई ||४|| जे गिद्धे कामभोगे, एगे कूडाय गच्छई । न मे दिट्ठे परे लोए, चक्खुदिट्ठा ड्रमा रई ||५|| हत्थागया इमे कामा, कालिया जे अणागया । को जाइ परे लोप, अत्थि वा नत्थि वा पुणो ॥ ६॥ जण सद्धिं होक्खामि, हइ बाले पगब्भई । कामभोगाणुराएणं, केसं संपडिवज्जई ॥७॥ तत्र से दण्डं समारभई, तसे थावरेसु य । अट्ठाए य अणट्टाए, भूयगामं विहिंसई ||९|| हिंसे बाले मुसाबाई, माइल्ले पिसुणे सढे । भुजमाणे सुरं मंसं, सेयमेयं ति मन्नई ||९|| कायला वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ, सिसुणागुव्व मट्टियं ॥ १० ॥ तो पुट्ठो यंकेणं, गिलाणो परितप्यई । पमीओ परलोगस्स, कम्मारगुप्पेहि अप्पणो ॥ ११॥ सुया मे नरए ठाणा, असीलाणं च जा गई । बालागं क्रूरकम्मारणं, पगाढा जत्थ वेयणा ||१२|| १. सरइ । [ ३३.
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy