SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ISIBHĀSİYÁIM tamba tesir viņāsāya sammam āgamma sammatim appam param ca jāņittă care 'visaya-goyaram (9) jesu jāyante kodh'āli kamma-bandha maba-bhayā te vatthū savva-bhaveņam savvabā parivajjae (10) sattham sallam visam jantam majjam valam dubhāsaņam vajjento tam-nimitteņam dosenam ņa vi luppati (11) atam param ca jāņejja savva-bhaveņa savvadhã äy'ațịham ca par'attham ca piyam jāņe tahêva ya (12) sae gehe palittammi kim dhāvasi parātakam ? sayam geham ņirittāṇam tato gacche parātakam (13) atautbe jāgaro hobi, mā par'authâbidbārae atathu hāvae tassa jo par’authâbidbārae (14) jai paro padisevejja pāviyam paņisevaņam tujjha monam karentassa ke atthe paribayati ? (15) att'alho nijjarāyanto, par'attho kamma-bandhanam attā samāhi-karaṇam appaņo ya parassa ya (16) annatayammi attālakammi kim jaggieņa virassa ? niyagammi jaggiyavvam, imo hu bahu-corato gāmo (17) jaggāhi, ma suvāhi, mā te dhamma-carane pamattassa kahinti bahum corā samjama-joge, hida-kammam (18) panc' indiyāi saņņā daņdā sallāi gāravā tiņni bavisam ca parísaha corā cattāri ya kasāyā (19) jāgaraba ņaļā niccam, mā bhe dhamma carane pamattanam kahinti bahū corā doggati-gamane hiņā-kammam (20) aņņāyakammi atļālakammi jagganta soyaņijjo si nahisi vaạito santo osaha-mullam avindanto (21) jagaraha narā ņiccam, jāgaramānassa jagarati suttam je suvati na se subite, jāgaramāṇe subs hoti (22) jāgarantam muņim viram dosā vajjenti durao jalantam jātaveyam vā cakkhusā daba-bhiruņo (23) evam se siddhe buddhe ...... ņo punar-avi icc-attham havvam agacchati tti bemi. Addālaijj'ajjhayaņam. (9) samatim H. care vio H D. (12) savvatha D. (13) geha H, settam geo H. şirittă H. gacehati H. (14) hāyare H. ®âbbio (2) D. (16) atā H. (18) jaggāhi HD. mā hu te HD. himạākammam (joge hiţghā pra") D. (19) oyāim D. danda H D, sallāim D. osahā HD. cārā H. (20) dogati D. hitha H. (21) anā° H. olanammi H, santo missing H. (23) 'teyam HD. Colophon missing H.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy