SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई किं कज्जते उ दीणस्स णऽण्णत्थ देहकंखणं । कालस्स कंखणं वा वि णऽण्णत्तं वा वि हायती ॥ ३ ॥ णच्चाण आतुरं लोकं णाणावाहीहि पीलितं । णिम्ममे णिरहंकारे भवे भिक्खू जितिदिए ॥ ४ ॥ पंचमहव्वयजुत्ते अकसाए जितिन्दिए । से हु दन्ते सुहं सुयती णिरुवसग्गेय जोवति ॥ ५ ॥ जेण लुभति कामेहिं छिण्णसोते अणासवे । सव्वदुक्खपहीणो उ सिद्धे भवात नीर ॥ ६ ॥ एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हवमागच्छति त्ति बेमि । इसिगिरिणामज्झणं चउतीसइमं । ३५. चहिं ठाणेहिं खलु भो जीवा कुप्पन्ता मज्जन्ता गूहन्ता लुब्भन्ता वज्जं समादियान्ति, वज्जं समादिइत्ता चाउरन्तसंसारकन्तारे पुणो पुणो अत्ताणं परिविसन्ति, तंजहा : कोहेणं माणेणं मायाए लोभेणं । तेसिं च णं अहं परिघात हे उं अकुप्पन्ते अमज्जन्ते अगूहन्ते अलुब्भन्ते तिगुत्ते तिदण्डविरते णिस्सल्ले अगारवे चउविकहविवज्जिए पंचसमिते पंचेन्दियसंवुडे सरीरसाधारणट्ठा जोगसंघणट्ठा णवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गभुप्पायणासुद्धं तत्थ तत्थ इतराइत र कुलेहिं परकडं परणिट्ठितं विगतिंगालं विगतधूमं सत्थातीतं सत्थपरिणतं पिण्डं सेज्जं उवहिं च एसे भावेमित्ति अदा ल ए णं अरहता इसिणा बुझतं । अण्णा विमूढप्पापचुप्पण्णाभिधाए । कोवं किच्चा महाबाणं अप्पा विन्धइ अप्पकं ॥ १ ॥ मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति । कोण विद्धे तु णिज्जती भवसंततिं ॥ २॥ अण्णाण माणं मण्णे .... 11 3 11 माण || 8 || एवं मायाए विलोभे वि दो सिलोका ।।। ५-८ ।। .... 1"
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy