________________
इस भासिया
तम्हा तेसिं विणासाय सम्ममागम्म संमति । अप्पं परं च जाणित्ता चरेऽविसयगोयरं ॥ ९ ॥ जेसु जायन्ते कोधाती, कम्मबन्धा महाभया । ते वत्थू सव्वभावेणं, सव्वा परिवज्जए ॥ १० ॥ सत्थं सल्लं विसं जन्तं मज्जं वालं दुभासणं । वज्जेन्तो तंणिमेत्तणं, दोसेणं ण वि लुप्पति ॥ ११ ॥ आतं परं च जाणेज्जा सव्वभावेण सव्वधा । आयट्ठे च परटुं च पिय जाणे तहेव य ॥ १२॥ सए गेहे पलित्तम्मि किं धावसि परातकं ? | सयं गेहं णिरित्ताणं ततो गच्छे परातकं ॥ १३ ॥ आत जागरो होहि मा परट्ठाहिधारए । आतो हावए तस्स जो परट्ठाहिधार ॥ १४ ॥
जइ परो पडिसेवेज्ज पावियं पडिसेवणं । तुज्झ मोणं करेन्तस्स के अट्ठे परिहायति ? ॥ १५॥ आतट्ठो णिज्जरायन्तो, परट्ठो कम्मबन्धणं । अत्ता समाहिकरणं अप्पणो य परस्स य ॥ १६ ॥ अण्णातयम्मि अट्टालकम्मि किं जग्गिएण वीरस्स ? । णियगम्मि जग्गियव्वं, इमो हु बहुचोरतो गामो ॥ १७ ॥ जग्गाही, मा सुवाही, मा ते धम्मचरणे पमत्तस्स । काहिन्ति बहु चोरा संजमजोगे हिडाकम्मं ॥ १८ ॥ पंचिन्दियाई सण्णा दण्डा सल्लाईं गारवा तिण्णि । बावीसं च परीसह चोरा चत्तारि य कसाया ॥ १९ ॥ जागरह णरा निच्चं, मा भे धम्मचरणे पमत्ताणं । काहिन्ति बहू चोरा दोग्गतिगमणे हिडाकम्मं ॥२०॥ अण्णायकम्मि अट्टालकम्मि जग्गन्त सोयणिज्जो सि ।
हिसि वणितो सन्तो ओसहमुल्लं अविन्दन्तो ॥ २१ ॥ 1. जागरह - राणिचं, जागरमाणस्स जागरति सुतं । जे सुवति ण से सुहिते, जागरमाणे सुही होति ॥ २२ ॥ जागरन्तं मुणिं वीरं दोसा वज्जेन्ति दूरओ । जलन्तं जातवेयं वा चक्खुसा दाहभीरुणो ॥ २३ ॥
एवं से सिद्धे बुद्धे.... णो पुणरवि इच्छत्थं हव्वमागच्छति त्ति बेमि ||
अद्दालइज्जज्झयणं ।।
79