________________
62
ISIBHĀSIYĀIM
kama.ggaha-viņimmukka dhaņņā dhira jit'indiyā vitaranti meiņim rammam suddh'appa suddha-vādiņo (18) je giddhe kāma-bhogesu pāvāim kurute nare se samsarati samsāram cāurantam mabab-bhayam (19) jaha nissāviņim Dāvam jāti-andho durūhiya
icchate pāram āgantum antare cciya sidati (20) Adda en a arahatā isiņā buitam.
kale kāle ya mehāvi paņdie ya khaṇe khaņe kālāto kancaņassêva uddhare malam appaņo (21) anjaṇassa khayam dissa vammiyassa ya samcayam. madhussa ya samahāram ujjamo sam jame varo (22) ucc'ādiyam vikappam tu bhāvaņāe vibhavae na hemam danta kattham tu cakkavatti vi khadae (23) khaņa-thova-muhuttam antaram, suvihita, päūņam appakaliyam
[me? (24) tass' avi vipule phal'āgame, kim puņa je siddhim parakkaevam se siddhe buddhe ...... no punar-avi icc-attham havvam āgacchati tti bemi,
Addaijj'ajjhayaņam.
29.
savanti savvato sota, kim na soto-ġivaranam?
puţthe muņi āikkhe : kaham soto pihijjati (1) Vadd h am āņeņa arahatā isiņā buitam.
panca jāgarao suttā, panca suttassa jāgarā pancahim rayam adiyati, pancahim ca rayam hae (2) saddam sotam uvādāya maņuņņam vā vi pāvagam maņuņņammi ņa rajjejjā, ņa padussejja hi pavae (3) maņunnammi arajjante aduithe iyarammi ya asutte avirodhiņam evam soe pihijjati (4) rūvam cakkhum uvadāya...(5) (6) gandham gbāņam uvadāya ... (7) (8) rasam jibbham uvādāya ... (9) (10) phasam tayam uvādāya ...(11) (12)
(18) viņimuo D. jjio A. (19) rammti D. (20) rissão H. duo H. "hita D. (21) apao H. (22) ujjato H. varam HD (23) dantu H.
29. Vaddhamāne. savanti. (1) savvamti H. soti pio HD. (2) panca rao (2) H. (3) manunam H manunammi H. etussejja H. (4) oddhe H. asutthe H, asute D. (5) (6) ya manunnamoevam do silogā HD. (7) (8) nothing in H. evam gao D. (9) (19) evam rao H. (11) (12) evam pha HD. tayam missing HD.
19 b=4, 19 d. 29,2 a= 38; 6 a.