________________
इसिभासियाई
63
कामग्गह विणिम्मुक्का धण्णा धीरा जितिन्दिया । वितरन्ति मेइणि रम्मं सुद्धप्पा सुद्धवादिणो ॥१८॥ जे गिद्धे कामभोगेसु पावाइं कुरुते णरे । से संसरन्ति संसारं चाउरन्तं महब्भयं ॥१९॥ जहा निस्साविणिं नावं जातिअन्धो दुरूहिया ।
इच्छते पारमागन्तुं अन्तरे च्चिय सीदति ॥२०॥ अद्द एण अरहता इसिणा बुइतं
काले काले य मेहावी पंडिए य खणे खणे । कालातो कंचणस्सेव उद्धरे मलमप्पणो ॥२१॥ अंजणस्स खयं दिस्स वम्मीयस्स य संचयं । मधुस्स य समाहारं उज्जमो संजमे वरो ॥२२॥ उच्चादीयं विकप्पं तु भावणाए विभावए । ण हेमं दन्तकटुं तु चक्कवट्टी वि खादए ॥२३॥ खणथोवमुहुत्तमन्तरं, सुविहित, पाऊणमप्पकालियं ।
तस्स वि विपुले फलागमे, किं पुण जे सिद्धिं परक्कमे ॥२४॥ एवं से सिद्धे बुद्धे...णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
अदइज्जज्झयणं ।
सवन्ति सव्वतो सोता, किं ण सोतोणिवारणं ? ।
पुढे मुणी आइक्खे : कहं सोतो पिहिज्जति ? ॥१॥ व द्ध मा णे ण अरहता इसिणा बुइतं ।
पंच जागरओ सुत्ता, पंच सुत्तस्स जागरा । पंचर्हि रयमादियति, पंचर्हि च रयं ठए ॥२॥ सई सोतमुवादाय मण्णुण्णं वा वि पावगं । मणुण्णम्मि ण रज्जेज्जा, ण पदुस्सेज्जा हि पावए ॥३॥ मणुण्णम्मि अरज्जन्ते अदुढे इयरम्मि य । असुत्ते अविरोधीणं एवं सोए पिहिज्जति ॥४॥ रूवं चक्खुमुवादाय ॥५॥६॥ गन्धं घाणमुवादाय ॥७॥८॥ रसं जिब्भमुवादाय ॥९॥१०॥ फासं तयमुवादाय ॥११॥१२॥