________________
ISIBHĀSIYĀIM
pavam parassa kuvvanto hasae moha-mohio maccho galam gasanto va viņigghayam na passai (27) paróvaghāya-talliccho dappa-moha-bal'uddhuro siho jaro dupāņe va guņa-dosam na vindai (28) paccuppanna-rase giddho moha-malla paņolliodittam pāvai ukkaņķham vari-majjhe va vāraṇo (29) sa-vaso pāvam pura kiccă dukkham veći dummai asatta-kaņtha-pāso va mukka-ghão duh'aļțio (30) cancalam suham ādāya sattā mohammi māņavā aicca-rassi-tattā vā macchā jhijjanta-pāņiyā (31) adhuvam samsiyā rajjam avasā pāvanti samkhayam chijjam va tarum ārūdha phal'attbi va jabā narā (32) mohôdaye sayam jantu mohantam c'eva khimsai chiņņa-kaņņo jaha kor hasijja chinna-nasiyam (33) mohôdai sayam jantu manda-mohm tu khimsar hema-bbūsaņa-dhāri va jabā 'lakkha-vibhusanam (34) mohy mohıņa majjhammi kılae moha-mohio gahiņam va gahı majjhe jah'attham gaha-mohio (35) bandhantā nijjarantā ya kammam n' annam ti debiņo vari.ggāha ghadru va ghadijjanta-nibandhaņā (36) bujjhae muccae c'eva jivo citteņa kammuņā baddho vā rajju-pāsehiņ iriyanto paogaso (37) kammassa samtaim cittam sammam nacca ji'indie kamma-samtaņa-mokkhāya samahim abhisamdhae (38) davvao khettao c'eva kālao bhavao taba niccâniccam tu viņņāya samsāre savva-dehiņam (39) niccalam kaya-m-āroggam thanam telokka-sakkayam savvaņņu-maggâņugayā jīvā pāvanti uttamam (40)
evam siddhe buddhe ... ņo agacchati tti bemi,
puņar-avı
icc-attham
havyam
Harigiri-ņām' ajjhayanam.
(28) baddharo H odai H. (29) 'nolio H.One HD. (30) soso H. sukka H. dhāho H. Chaddao H. (31) tamttam H. tattam D. ijhio H, jio D. oyam HD. (33) vesai H D. kano H. (34) vă D. (36) kammam nanami H, kammam na 'nnamti D. diu gha H. (37) iriyatto H. pauo H. (39) Pau (1.2) H. (40) savvanu H, Colophon missing H.
27—30=15, 11. 13. 12. 14=45, 4, 6. 5. 7. 31 b see, Ayār. 27, 29=Say, 1 1, 1, 1, 6. 31 c see. 15, 27 c.
32 b=41, 6 b.