________________
इसि भासियाई
सदेवोरगगन्धव्वे, सतिरिक्खे समाणुसे । ब्भिया णिव्विसेसा य जगे वत्तेयऽणिच्चता ॥११॥ दाणमाणोवयारेहिं सामभेयक्कियाहि य । ण सक्का संणिवारेउं तेलोक्केणाविणिच्चता । ॥१२॥ उच्च वा जति वा णीयं देहिणं वा णमस्सितं । जागरन्तं मत्तं वा सव्वत्थानाऽभिलुप्पति ॥१३॥ " एवमेतं करिस्सामि, ततो एवं भविस्सति । " संप्पो देहिणं जो य ण तं कालो पडिच्छती ॥१४॥ जा जया सहजा जा वा सव्वत्थेवाणुगामिणी । छाय व्व देहिणो गूढा सव्वमन्नेति णिच्चता ॥ १५॥ कम्मभावेऽणुवत्तन्ती दीसन्ती य तधा तधा । देहिणं पकतिं चैव लीणा वत्तेय णिच्चता ॥१६॥ जं कडं देहिणा जेणं णाणावण्णं सुहासुहं । resवत्थन्तवेतं सव्वमण्णेति तं तहा ॥१७॥ कती जा वा वयोवत्था जुज्जन्ते जेण कम्मुणा । णिव्वत्ती तारिसी तीसे वायाए व पडिँसुका ॥ १८ ॥ ताहं कडोदयुब्भूया णाणागोयविकप्पिया । भंगोदयऽणुवत्तन्ते संसारे सव्वदेहिणं ॥ १९ ॥ कम्ममूला जहा वल्ली, वल्लीमूलं जहा फलं । मोहमूलं तहा कम्मं, कम्ममूला अणिच्चया ॥२०॥ बुज्झए बुज्झए चेव हेउजुत्तं सुभासुभं । कन्दसंदाणसंबद्धं वल्लीणं व फलाफलं ॥ २१॥ छिण्णादाणं सयं क्रम्मं भुज्जए तं न वज्जए । छिन्नमूलं व वल्लीणं पुव्वुप्पण्णं फलाफलं ॥२२॥ छिन्नमूला जहा वल्ली सुक्कमूलो जहा दुमो ।
मोहं तहा कम्मं सिणं वा हयणायकं ॥ २३॥ अप्पारोही जहा बीयं धूमहीणो जहाऽनलो । छिन्नमूलं तहा कम्मं नटुसण्णो व देसओ ॥२४॥ जुज्जए कम्मुणा जेणं वेसं धारेइ तारिसं । वित्तकन्तिसमत्थो वा रंगमज्झे जहा नडो ||२५|| संसारसंतई चित्ता देहिणं विविहोदया । सव्वे दुमालया चैव सव्वपुप्फफलोदया ॥२६॥