________________
ISIBHĀSIYĀIM
sadevôraga-gandhavve satirikkhe samāņuse şibbhayā ņivvisesā ya jage vattey aņiccata (11) dāņa māņôvayārebim sāma-bheya-kkiyahi ya ņa sakkā samnivāreum telokkeņâvi 'ņiccatā (12) uccam vā jati vā ņiyam dehiņam vā ņamassitam jāgar antam pamaitam vā savva-tthānā 'bhiluppati (13) “evam etam karissāmi, tato evam bhavissati” samkappo dehiņam jo ya ņa tam Kato padicchati (14) jā jayā sahajā jā vā savv'atth' evâņugāmiņi chāya va dehiņo gūļbā savyam anpeti 'ņiccata (15) kamma-bhāve 'nuvattanti disanti ya tadha tadhā dehiņam pakatim ceva liņā vattey añiccatā (16 jam kadam dehiņā jeņam ņāņā-vaņam subâsuham ņāņa'vatthantarôvetam, savvam aņņeti tam tabā (17) kanti jā vā vayovatthā jujjante jeņa kammuņā nivvatti tārisi tise vāyāe va padimsukā (18) taham kaqoday'ubbhūyā ņāņā-goya-vikappiya bhangôday' aņuvattante samsāre savva-dehiņam (19) kamma-mula jahā valli, valli-mulam jaba phalam moha-mulam taha kammam, kamma-mülā aṇiccayā (20) bujjhae bujjhae c'eva heu-juttam subbâsubham kanda-samdāņa-sambaddham valliņam va phalāphalam (21) chiņņ'ādāņam sayam kammam bhujjae tam na vajjae chinna-mulam va valliņam puvv'uppaņņam phalaphalam (22) chinna-mūlā jabā valli sukka-mulo jabā dumo nattha.moham taha kammam siņņam va haya-ņāyakam (23) appārohi jaha biyam dhūma-hino jaha 'nalo chinna-mülam tahā kammam nattha-saņņo va desao (24) jujjae kammuņā jeņam vesam dhārei tārisam vitta-kanti-samattho vā ranga-majjhe jabā nado (25) samsāra-samtai citta dehiņam vivíhôdayā savve dum'alayā ceva savva-puppha-phalôdayā (26)
(11) ya missing D. ovvam, okkham, osam HD. (12) kio H. ya D. (13) jāti H. vămana'
H ti H. (14) ete H. (15) jo jatā sahatā jā HD . omino D. otām D. (16) tathā tatbā D. vettayaņio HD. (17) dehinam HD. nā-vao H. ottham naroo D. aneti H. (18) jā vayoo H. jāva vaye D, jujao H. kassuņā H. (19)
dhika H. (20) olā jahā HD. (21) vajjhamte vyuo H, bujjham ta buo D. caijjuttam H. śubham H. (22) ovvupaņam H. (24) apão H. (25) otthā D. (26) ovvo H, ovvo (vvā) D. duyā H. duyā (mão) D.
11 a. b=28, 17 a, b=45, 47a, b.