________________
इसिमासियाई
मस्सा मणुता देवा देवत्ता, अणुपरियन्ति जीवा चाउरन्तं संसारकन्तारं कम्माशुगामिणो । तधा वि मे जीवे इधलोके सुहुप्पायके, परलोके दुहुप्पादए अणिए अधुवे अणितिए अणिच्चे असासते सज्जति रज्जति गिज्झति मुज्झति अज्झोववज्जति विणिघात मावज्जति । इमं च णं पुणो सडण - पडण - विकिरण-विद्धं सणधम्मं अणेगजोगक्मसमायुक्तं जीवस्सsतारेलुकिं संसारणिव्वेढिं करोति, संसारणिव्वेढिं करेत्ता अणाइयं अनवदग्गं दीहमद्धं चाउरन्तसंसारसागरं अणुपरियट्टा । तम्हाऽधुवं असासतमिणं संसारे सव्वजीवाणं संसतीकारणमिति णच्चा णाणदंसणचरिताणि सेविरसामि, णाणदंसणचरित्ताणि सेवित्ता अणादीयं जाव कन्तारं वीतिवतित्ता सिवमचल जाव ठाणं अब्भुवगते चिट्ठिस्सामि ।
कन्तारे वारिभिज्झे वा दित्ते वा अग्गिसंभमे । तमंसि वा जधा णेता तथा धम्मो जिणाहितो ॥१॥ धारणी सुसहा 'चेव गुरू मेसजमेव वा । सद्धम्मो सव्वजीवाणं णिच्चं लोए हितकरो ॥२॥ सिग्घवट्टिसमा उत्ता रधचक्के जहा अरा । फडन्ता वल्लिच्छेया वा सुहदुक्खे सरीरिणो ॥ ३॥ संसारे सव्वजीवाणं गेही संपरियत्तते । उदुम्बकतरूर्ण वा वसणुस्सवकारणं ||४|| वहिं रविं ससंकं वा सागरं सरियं तहा । इन्दयं अणीयं च सज्जं मेहं व चिन्तए || ५ || जोव्वणं रूवसंपत्ति सोभागं धणसंपदं । जीवितं वा वि जीवाणं जलबुब्बुयसंणिभं ॥ ६ ॥ देविन्दा महिड्ढीया दाणविन्दा य विस्सुता । रिन्दा जे य विक्कन्ता संखयं विवसा गता ॥७॥ सव्वत्थ णिरणुक्कोसा णिव्विसेसप्पहारिणो । सुत्तमत्तपमत्ताणं एका जगति णिच्चता ॥ ८॥ देविन्दा दाणविन्दा य णरिन्दा जे य विस्सुता । पुण्ण कम्मोदयन्भूतं पीतिं पावन्ति पीवरं ॥ ९ ॥ आऊ धणं बलं रूवं सोभागं सरलत्तणं । णिरामयं च कन्तं च दिस्सते विविहं जगे ॥ १० ॥
47