________________
इसिभासियाई
पावं परस्स कुव्वन्तो हसए मोहमोहिओ । मच्छो गलं गसन्तो वा विणिग्घायं न पस्सई ॥२७॥ परोवघायतल्लिच्छो दप्पमोहबलुधुरो । सीहो जरो दुपाणे वा गुणदोसं न विन्दई ॥२८॥ पच्चुप्पण्णरसे गिद्धो मोहमल्लपणोल्लिओ । दित्तं पावइ उक्कण्ठं वारिमझे व वारणो ॥२९॥ स-वसो पावं पुरा किच्चा दुक्खं वेएइ दुम्मई । आसत्तकण्ठपासो वा मुक्कघाओ दुहडिओ ॥३०॥ चंचलं सुहमादाय सत्ता मोहम्मि माणवा । आइच्चरस्सितत्ता वा मच्छा झिज्जन्तपाणिया ॥३१॥ अधुवं संसिया रज्जं अवसा पावन्ति संखयं । छिज्जं व तरुमारूढा फलस्थी व जहा नरा ॥३२॥ मोहोदये सयं जन्तू मोहन्तं चेव खिसई । छिण्णकण्णो जहा कोई हसिज्ज छिन्ननासियं ॥३३॥ मोहोदई सयं जन्तू मन्दमोहं तु खिसई । हेमभूसणधारि व्वा जहाऽलक्खविभूसणं ॥३४॥ मोही मोहीण मज्झम्मि कीलए मोहमोहिओ । गहीणं व गही मज्झे जहत्थं गहमोहिओ ॥३५॥ बन्धन्ता निज्जरन्ता य कम्मं नऽण्णं ति देहिणो । वारिग्गाह घडीउ व्व घडिज्जन्तनिबन्धणा ॥३६॥ बज्झए मुच्चए चेव जीवो चित्तण कम्मुणा । बद्धो वा रज्जुपासेहिं ईरियन्तो पओगसो ॥३७॥ कम्मस्स संतई चित्तं सम्मं नच्चा जिइंदिए । कम्मसंताणमोक्खाय समाहिमभिसंधए ॥३८॥ दव्वओ खेत्तओ चेव कालओ भावओ तहा । निच्चानिच्चं तु विण्णाय संसारे सव्वदेहिणं ॥३९॥ निच्चलं कयमारोग्ग थाणं तेलोक्कसक्कयं ।
सव्वण्णुमग्गाणुगया जीवा पावन्ति उत्तमं ॥४०॥ ऐवं सिद्धे बुद्धे....णो पुणरवि इच्चत्त्थं हव्वमागच्छति त्ति बेमि ।
हरिगिरिणामज्झयणं ।