________________
ISIBHĀSIYĀIM
jattb' atthi je samārambhā. je vā je sāņubandhiņo te vatthu sutthu jāņejjā.n' eva savva.viņicchaye (11) jesim jahim sub'uppatti je vā je sāņugāmiņo viņāsı aviņāsi vā jāņejjā kāla-veyavı (12) 8188-cchede dhuvo maccū, mūla-cchede hato dumo mulam phalam ca savvam ca jāņejjā sarva-vatthusu (13) sisam jabā sarjrassa, jabā mūlam dumassa ya
savvassa sadhu-dhammassa tabā jhāņam vidhiyate (14) evam se siddhe buddhe...ņo puñar-avi icc-attham havvam āgacchati tti bemi.
Gaddabhiya-nām' ajjhayaņam.
23.
duve maraņā assim loe evam āhijjanti, tam. jahā : suha-matam c'eva duha-matam ceva. Rāma putteņa arahata isiņā buitam. ettham viņņattim bemi imassa khalu mamaissa asamahiyalesassa ganda-palighāiyassa ganda-bandhaņa-paliyassa gandao bandhaņa-paạighātam karessāmi, alam pure-maeņam. tamba
ganda-bandhaņa-padighātam karettā ņ āņa-damsaņa-carittaim padisevissāmi, ņāņeņam jāņiya daņsaņeņam pāsittā samjameņam samjamiya taveņa auhaviba-kamma-raya-malam vidhuņita
visohiya aņādiyam aṇavadaggam diha-m-addham cāuranta. 10 samsāra-kantāram vītivatittā sivam ayalam aruyam akkhayam
avvabāham apuñar-avattiyam siddhi-gati-ņāmadhijjam hāņam sampatte aṇāgat'addham säsatam kalam citthissāmi tti. evam se siddhe buddhe...no punar-avi icc-attham havvam āgacchati tti bemi.
Rāmaputtıy'ajjhayaņam.
24.
savvam iņam pura bhavvam, idāņim puņa abhavvam. Hari. giriņā arahatā isiņā buitam. cayanti khalu bho ya neraiyā ņeratiyatta tirikkha tirikkhatta
(11) suhu H. (12) sah'uo H. ya instead of vā (2) H. (13) savva H. jānejā D. (14) jjhao H. Colophon missing H. Daga(bhāli) Gadda D.
23. Rāme, maranc. 3 ettha(m missing H) vittim vinnatti bemi HD. Chaya H. 5 maena D, 6 nănena HD. 7 Omena HD. 8 vijhuo D. 9 °taggam D. 10 °ttitta D. 11 thao H, 12 anataga° °ta H. Colophon otti D. Colophon missing H.
24. Ha(Hi H)rigiri, savvam (2 mal H). 1 sasvam H, saccam D. ivä H. 2 buim. H. 3 tiriya H.