SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ISIBHĀSIYĀIM jattb' atthi je samārambhā. je vā je sāņubandhiņo te vatthu sutthu jāņejjā.n' eva savva.viņicchaye (11) jesim jahim sub'uppatti je vā je sāņugāmiņo viņāsı aviņāsi vā jāņejjā kāla-veyavı (12) 8188-cchede dhuvo maccū, mūla-cchede hato dumo mulam phalam ca savvam ca jāņejjā sarva-vatthusu (13) sisam jabā sarjrassa, jabā mūlam dumassa ya savvassa sadhu-dhammassa tabā jhāņam vidhiyate (14) evam se siddhe buddhe...ņo puñar-avi icc-attham havvam āgacchati tti bemi. Gaddabhiya-nām' ajjhayaņam. 23. duve maraņā assim loe evam āhijjanti, tam. jahā : suha-matam c'eva duha-matam ceva. Rāma putteņa arahata isiņā buitam. ettham viņņattim bemi imassa khalu mamaissa asamahiyalesassa ganda-palighāiyassa ganda-bandhaņa-paliyassa gandao bandhaņa-paạighātam karessāmi, alam pure-maeņam. tamba ganda-bandhaņa-padighātam karettā ņ āņa-damsaņa-carittaim padisevissāmi, ņāņeņam jāņiya daņsaņeņam pāsittā samjameņam samjamiya taveņa auhaviba-kamma-raya-malam vidhuņita visohiya aņādiyam aṇavadaggam diha-m-addham cāuranta. 10 samsāra-kantāram vītivatittā sivam ayalam aruyam akkhayam avvabāham apuñar-avattiyam siddhi-gati-ņāmadhijjam hāņam sampatte aṇāgat'addham säsatam kalam citthissāmi tti. evam se siddhe buddhe...no punar-avi icc-attham havvam āgacchati tti bemi. Rāmaputtıy'ajjhayaņam. 24. savvam iņam pura bhavvam, idāņim puņa abhavvam. Hari. giriņā arahatā isiņā buitam. cayanti khalu bho ya neraiyā ņeratiyatta tirikkha tirikkhatta (11) suhu H. (12) sah'uo H. ya instead of vā (2) H. (13) savva H. jānejā D. (14) jjhao H. Colophon missing H. Daga(bhāli) Gadda D. 23. Rāme, maranc. 3 ettha(m missing H) vittim vinnatti bemi HD. Chaya H. 5 maena D, 6 nănena HD. 7 Omena HD. 8 vijhuo D. 9 °taggam D. 10 °ttitta D. 11 thao H, 12 anataga° °ta H. Colophon otti D. Colophon missing H. 24. Ha(Hi H)rigiri, savvam (2 mal H). 1 sasvam H, saccam D. ivä H. 2 buim. H. 3 tiriya H.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy