________________
इसिभामिवा
२२.
परिसाडी कम्मे अपरिसाडिणो बुद्धा, तम्हा स्खलु अपरिसाडिणो बुद्धा णोवलिप्पन्ति रएणं पुक्खरपत्तं व वारिणा । द ग भा ले ण अरहता इसिणा बुझतं ।
43
पुरिसादीया धम्मा पुरिसपवरा पुरिसजेट्ठा पुरिसकप्पिया पुरिसपज्जोविता पुरिससमन्नागता पुरिसमेव अभिउंजियाणं चिट्ठन्ति । से जहा नामते अरती सिया सरीरंसि जाता सरीरंसि वड्ढिया सरीरसमन्नागता सरीरं चेव अभिउंजियाण चिट्ठति, एवामेव धम्मा वि पुरिसादीया जाव चिट्ठन्ति । एवं गण्डे वम्मीके थूभे रुक्खे वणसण्डे पुक्खरिणी णवरं पुढवीय जाता भाणियव्वा, उदग पुक्खले उदगं तव्वं । से जहा णामते अगणिकाए सिया अरणीय जाते जाव अरणीं चेव अभिभूय चिट्ठति, एवमेव धम्मा वि पुरिसादीया तं चेव ।
वित् तेसिं गामणगराणं जेसिं महिला पणायिका । याविधिक्किया पुरिसा जे इत्थीणं वसं गता ॥ १ ॥ गाहाकुला सुदिव्वा व भावका मधुरोदका । फुल्ला व पउमिणी रम्मा वालक्कन्ता व मालवी ॥२॥ हेमा गुहा ससीहा वा माला वा वज्झकप्पिता । सविसा गन्धजुत्ती वा अन्तोदुट्ठा व वाहिणी ॥३॥ गरन्ता मदिरा वा वि जोगकण्णा व सालिणी । णारी लोगम्मि विण्णेया जा होज्जा सगुणोदया || ४ || उच्छायणं कुलाणं तु, दव्वहीणाण लाघवो । पतिट्ठा सव्वदुक्खाणं, णिट्ठाणं अज्जियाण य ॥ ५ ॥ गेहं वेराण गंभीरं, विग्धो सद्धम्मचारिणं । दुट्ठासो अखलीणं व लोके सुता किमंगणा ? ॥६॥ इत्थी उ बलवं जत्थ गामेसु णगरेसु वा । अणस्सयस्स हेसं तं अपव्वेसु य मुण्डणं ॥ ७॥ धित् तेसिं गामणगराणं सिलोगो ॥ ८ ॥ डाहो भयं हुतासातो, विसातो मरणं भयं । छेदो भयं च सत्थातो, वालातो दसणं भयं ॥ ९ ॥ संकणीयं च जं वत्थं अप्पडीकारमेव य । तं वत्सु जाणेज्जा जुज्जन्ते जेऽणुजोइता ॥ १०॥