________________
45
इसिभासियाई जत्थत्थी जे समारम्भा जे वा जे साणुबन्धिणो। ते वत्थु सु? जाणेज्जा णेव सव्वविणिच्छये ॥११॥ जेसिं जहिं सुहुप्पत्ती जे वा जे साणुगामिणो। विणासी अविणासी वा जाणेज्जा कालवेयवी ॥१२॥ सीसच्छेदे धुवो मच्चू , मूलच्छेदे हतो दुमो । . मूलं फलं च सव्वं च जाणेज्जा सव्ववत्थुसु ॥१३॥ सीसं जहा सरीरस्स, जहा मूलं दुमस्स य ।
सव्वस्स साधुधम्मस्स तहा झाणं विधीयते ॥१४॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
गद्दभीयनामज्झयणं ।
दुवे मरणा अस्सिं लोए एवमाहिज्जन्ति, तंजहा : सुहमतं चेव दुहमतं चेव। रा म पु ते ण अरहता इसिणा बुइतं । एत्थं विण्णत्तिं बेमि इमस्स खलु ममाइस्स असमाहियलेसस्स गण्डपलिघाइयस्स । गण्डबन्धणपलियस्स गण्डबन्धणपडिघातं करेस्सामि । अलं पुरेमएणं । तम्हा गण्डबन्धणपडिघातं करेत्ता णाणदंसणचरित्ताइं पडिसेविस्सामि । णाणेणं जाणिय दंसणेणं पासित्ता संजमेणं संजमिय तवेण अट्ठविहकम्मरयमलं विधुणित विसोहिय अणादीयं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारं वोतिवतित्ता सिवमयलमरुयमक्खयमव्वाबाहमपुणरावत्तियं सिद्धिगतिणामधिज्जं ठाणं संपत्ते अणागतद्धं सासतं कालं चिट्ठिस्सामि त्ति । एवं से सिद्ध बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
रामपुत्तियज्झयणं ।
२४.
सव्वमिणं पुरा भव्वं, इदाणिं पुण अभव्वं । हरि गि रि णा अरहता इसिणा बुइतं ।
चयन्ति खलु भो य णेरइया णेरतियत्ता तिरिक्खा तिरिक्खत्ता