SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 40 ISIBHĀSIYĀIM aņņāņa-mülakam khalu bho puvvam na jānăm na pāsāmi no 'bhisamavemi no 'bhisambujjbāmi, nāņa-mülākam khalu bho siyāņim jāņāmi pāsāmi abhisamāvemi abhisambujjhāmi, aññāņa. mulayam khalu mama kāmehim kiccam karaṇijjam, ņāņa-mula--- yam khalu mama kamehim akiccam akaraṇijjam, aņņāņa mūlayam jivā cāurantam samsāram jāva pariyatanti, ņāņa-mūlayam jivā cāurantam: jāva viyivayanti, iamba anņāņam parivajja ņāņa10 mulakam savva-dukkhāņam antam karissāmi, savva.dukkhaṇam antam kicca sivam acala- jāva sāsatam abbhuvagate citthissāmi. anņāņam paramam dukkham, aņņāņā jāyate bhayam aņņāņa-mulo samsāro viviho savva-dehiņam (1) miga bajjhanti pāsehim vibamgā matta-väraņā maccbā galehi sāsanti, aņņāņam sumabab-bhayam (2) jammam jara ya maccū ya soko māņo 'vamāņaņā aņņāņa-mulam jivāņam samsārassa ya samtati (3) aņņāņeņa aham puvvam diham samsāra sāgaram jamma-joni-bhay'āvattam saranto dukkha- jalakam (4) dive pato payangassa, kosiyārissa bandhanam kimpāka-bhakkhaṇam ceva añņāṇassa ņidamsaņam (5) bitiyam jaro dupāņattham dittho aņņāņa-mobito sambhagga gāta-lathi u migāri șidhanam gao (6) migārı ya bhuyango ya aņņāņeņa vimohita gaha-damsa-șivateņam viņāsam do vi te gatā (7) suppiyam tanayam Bhaddā aṇnāņeņa vimohita mātā tass' eva sogena kuddha tam ceva khadati (8) viņnāso osahiņam tu sam jogāņam va joyanam sāhanam vā vi vijjāņam aņņāņeņa na sijjhati (9) viņnāso osahıņam tu samjogāņam va joyaņam sāhaņam vā vi vijjāņam ņāņa jogeņa sijjhati (10) evam se siddhe buddhe ... ņo puñar-avi icc-attham havvam āgacchati tti bemi. Gahavaijjam nām' ajjhayaņam. 3 lakam missing D. 4. bhesamā° H. 5 pāsāmi H. abhigamāmemi H, ai.. mámemi D. ahisasuo H. 6 kimccam H. 8 samsāram missing H. 9 °ti H. anā° H 10 okkhinam (1) H. karişyāmi H. 11 abbhuo missing HD. (1) anānā H. (2) Phim D. apão H. (3) raya missing H. onano H. aņā° H. samtitam H. (4) saritto H D. jātasam H, jātasam (layam) D. (5) Orassa HD. (6) aņāna H. (7) "hito D. gāhā H, gāhā (dādhā) dao D. (8) se suo H D. anā H. (9) usao H. Chana D. anā H (10) vinnā° H, vinnaso D. usao H. sijjhajjati H, Colophon, missing H.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy