________________
. इसिभासियाई
अण्णाणमूलकं खलु भो पुव्वं न जाणामि न पासामि नोऽभिसमावेमि नोऽभिसंबुज्झामि, नाणमूलाकं खलु भो इयाणिं जाणामि पासामि अभिसमावेमि अभिसंबुज्झामि । अण्णाणमूलयं खलु मम कामेहिं किच्चं करणिज्जं, णाणमूलयं खलु मम कामेहिं अकिच्चं अकरणिज्जं ।. अण्णाणमूलयं जीवा चाउरन्तं संसारं जाव परियट्टयन्ति, णाणमूलयं जीवा चाउरन्तं जाव वीयीवयन्ति । तम्हा अण्णाणं परिवज्ज णाणमूलकं सव्वदुक्खाणं अन्तं करिस्सामि, सव्वदुक्खाणं अन्तं किच्चा सिवमचल- जाव सासतं अब्मुवगते चिट्ठिस्सामि ।
अण्णाणं परमं दुक्खं, अण्णाणा जायते भयं । अण्णाणमूलो संसारो विविहो सव्वदेहिणं ॥१॥ मिगा बज्झन्ति पासेहि विहंगा मत्तवारणा । मच्छा गलेहि सासन्ति, अण्णाणं सुमहब्भयं ॥२॥ जम्मं जरा य मच्चू य सोको माणोऽवमाणणा । अण्णाणमूलं जीवाणं संसारस्स य संतती ॥३॥ अण्णाणेण अहं पुव्वं दीहं संसारसागरं । जम्मजोणिभयावत्तं सरन्तो दुक्खजालकं ॥४॥ दोवे पातो पयंगस्स, कोसियारिस्स बन्धणं । किंपाकभक्खणं चेव अण्णाणस्स णिदंसणं ॥५॥ बितियं जरो दुपाणथं दिट्ठो अण्णाणमोहितो । सम्भग्गगातलट्ठी उ मिगारी णिधणं गओ ॥६॥ मिगारी य भुयंगो य अण्णाणेण विमोहिता । गाहादंसणिवातेणं विणासं दो वि ते गता ॥७॥ सुप्पियं तणयं भद्दा अण्णाणेण विमोहिता । माता तस्सेव सोगेण कुद्धा तं चेव खादति ॥८॥ विण्णासो ओसहीणं तु संजोगाणं व जोयणं । साहणं वा वि विज्जाणं अण्णाणेण ण सिज्झति ॥९॥ विण्णासो ओसहीणं तु संजोगाणं व जोयणं ।
साहणं वा वि विज्जाणं णाणजोगेण सिज्झति ॥१०॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
गाहावइज्जं नामज्झयणं ।