SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ इलिभासियाई [२.से किं तं 'रज्जुक्कले' ? रज्जुक्कले णामं जे णं रज्जुदिट्ठन्तेणं समुदयमेत्तपन्नवणाए 'पंचमहब्भूतखन्धमेत्ता'भिधाणाई संसारसंसतिवोच्छेयं वदति । से तं रज्जुक्कले। [३.] से किं तं 'तेणुक्कले' ? तेणुक्कले णामं जे णं अण्णसत्थदिद्वन्तगाहेहिं सपक्खुब्भावणाणिरए "मम नेत" इति परकरुणच्छेदं वदति । से तं तेणुक्कले । [४.] से किं तं 'देसुक्कले' ? देसुक्कले णामं जे णं "अस्थि न्नेस" इति सिद्धे जीवस्स अकत्तादिएहिं गाहेहिं देसुच्छेयं वदति । से ते देसुक्कले । [५.] से किं तं 'सव्वुक्कले' ? सव्वुक्कले णाम जे णं “सव्वतो सव्वसंभवाभावा णो तच्चं, सव्वतो सव्वहा सव्वकालं च णत्थि" त्ति सव्वच्छेदं वदति । से तं सव्वुक्कले। उड्ढं पायतला अहे केसम्गमत्थका, एस आतापज्जवे कसिणे तयपरि. यन्ते जीवे, एस जीवे जीवति, एतं तं जीवितं भवति । से जहा णामते दड्ढेसु बीएसु ण पुणो अंकुरुप्पत्ती भवति, एवामेव दड्ढे सरीरे ण पुणो सरीरुप्पत्ती भवति । तम्हा इणमेव जीवितं, णस्थि परलोए, णत्थि सुकडदुक्कडाणं कम्माणं फलवित्तिविसेसे । णो पच्चायन्ति जीवा, णो फुसन्ति पुण्णपावा, अफले कल्लाणपावए । तम्हा एतं सम्मं ति बेमि : उड्ढं पायतला अहे केसग्गमत्थका एस आयाप[ज्जवे] क[सिणे] तयपरितन्ते एस जीवे । एस मडे, णो एतं तं [जीवितं भवति । से जहा णामते दड्ढेसु बीएमु [....] एवामेव दड्ढे सरीरे [...] । तम्हा पुण्णपावऽग्गहणा सुहदुक्खसंभवाभावा सरीरदाहे पावकम्माभावा सरीरं डहेत्ता णो पुणो सरीरुप्पत्ती भवति ॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । उक्कलज्झयणं । णाहं पुरा किंचि जाणामि, सव्वलोकसि । गा हा व ति पुत्ते , तरुणेण अरहता इसिणा बुइतं ।
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy