________________
38
ISIBHASIYAIM
[2.] se kim tam rajju'kkale'? rajj'ukkale ņāmam je nam rajjuditthanteņam samudaya metta-pandavaņāe panca-mahabbbūtakhandha-metta’bhidhāņāim samsāra-samasati-voccheyam vadati, se 10 tam rajju'kkale.
[3.] se kim tam "teņ'ukkale'? teņ'ukkale ņāmam je nam anna-sattha-diųhapta-gāhebim sa pakkh'ubbhāvaņā-ạitae "mama n'etam” iti para.karuna-cchedam vadati. se tam ten'ukkale.
[4] se kim tam des'ukkale'? des’ukkale ņāmam je nam "atthi 15 nn esa" iti siddhe jivassa akattādiehim gabehim des’uccheyam
vadati. se tam des’ukkale. [5] se kim tam 'savv'ukkale ? savv'ukkale ņāmam je nam “savvato savva-sambhavabhāvā ņu taccam, savvato savvabā
savva-kālam ca n'atthi” tti savva-cchedam vadati. se tam 20 savy'ukkale.
uddham pāya-tală ahe kes'agga-matthaka; esa ātā-pajjave kasiņe taya-pariyante jive, esa jive jivati, etam tam jiviam bhavaii. se jabā ņāmate daddhesu bjesu na puno ankur'uppatti bhavati,
evām eva daddbe sarjre na puņo sarır'uppatti bhavati. tamhā 25 iņam eva jivitam, ņ' atthi para-loe, n' atthi sukadd-dukkadānam
kammāņam phala-vitti-visese, ņo paccāyanti jivā, ņo phusanti punna-pāvā, apbale kallāna-pāvae. tamba eta sammam ti bemi : uddbam pāya-tala ahe kes'agga-matthakā esa āyā-pa[jjave)
ka[sine) taya-paritante esa jive. esa made, ņo etam tam [jivitam 30 bhavati]. se jabā ņāmate daddhesu bjesu [...]. evåin evâ daddbe
sarire [..). tambā puņņa-pāv'aggahaņā suba dukkha-sambhavabhavā sarįra-dāhe Pāva-kammabhāvā sariram dahettā ņo puņo sarır'uppatti bhavati.
evam se siddhe buddhe...no punar-avi icc-attham havvam 35 āgacchati tti bemi.
ukkal'ajjhayanam.
21.
naham pura kimci jāņāmi savva-lokamsi. Gabā vatiputten a taruņeņa arabatā isiņā buitam.
8 tena H. vanä, e panca D. 9 sati H D. Odamti D. 11 jena H. ekkh'uo H. 13 teta H D. karana H. ta H. 15 tt esa HD. ehi gło HD. 17 jena HD. 18 ne? na ? H. 19 va instead of ca HD. 21 °ddha HD. adhi H. e ātā H, e pajja' HD. 22 jivati H. jinam H. 25 sukkada-duo HD. 28 pāta H. āyā eya taya HD. esā D. na HD. 30 jio bha missing HD
20 L. 21f. =Süyagada II 1, 15 (276a). 21. Tarune, nåham ti jāņāmi.
iH
jinama HD. 2100, "hi ga