________________
26
ISIBHĀSIYĀIM
13. kim-attham n'atthi lāvaņņatae ? Metejjena Bhayaliņa arahata isiņā buitam. no 'ham khalu ho appano vimoyan'atshatāe param-abhibhavissāmi, mā ņam mā nam se pare abhibhūyamāṇe mamam ceva ahitae bhavissati.
ātāņāe u savvesim gibi-buhaņata-rae samsāra-vasa-santaņam, kaham me hantum icchasi ? (1) santassa karaṇam n'atthi, ņāsato karaṇam bhave bahudhā dirbam imam suịthu : ņāsato bhava-samkaro (2) santam etam imam kammam dāreņ' eten' uvaghiyam nimitta-mettam paro ettha, majjha me tu pure kadam (3) mula-seke phaluppattı, mula-ghāte hatam phalam phalaths sincati mulam, phala-ghāti ņa sincati (4) luppati jassa jam atthi, nâsantam kimci luppati santato luppati kimci, nâsantam kimci luppati (5) "atthi me', teņa deti; 'n'atthi me' teņa dei me
jai se hojja, na me dejja; ņ'athi se' teņa dei me (6) evam se siddhe buddhe... ņo puñar-avi icc-attham havvam agacchati tti bemi,
Bhayali-nām' ajjhayaņam.
14. juttam ajutta-jogam ņa pamāṇam iti Bahukeņa arahata isiņā buitam. appaņiya khalu bho appaņam samukkasiya na bhavati baddhacindhe naravati, appaniyā khalu bho ya appanam samukkasiya 6 samukkasiya na bhavati baddha-cindhe seļths. evam ceva anuyoye jāņaha khalu bho samaņā mābaņā : gāme adu va raņņe adu vă game ņo vi raņņe
abhiņissae imam logam, para-logam paņissae, duhao vi loke apatitthite, akamae Bāhu e mate ti akāmae carae 10 tavam ak. kala.gae narakam patte, ak. pavvaie, akamate carate akamae kala-gae, siddhim patte akāmae.
[tavam, 13. Bhayali (ại H). kim-attham 1 kim aham H, kim aham(ttham) D. lāvanam H. D. tăe Me° 2 mal D.
14. Bāhuya. juttam. 3°siyā D. 5. Osiya na missing D, settha H. 7 vă rapņa ranne H. 9. Pāhue HD. 10. ee in stead of gae H. nao H. evvaie H. 11 siddhi HD. After akāmae repeated sakāla-ee não pao ao evvaie aote ca tao ao...siddhi pao ao H. 14, L. compare Ayāra 33. 20f.