________________
इसिभासिमाई
भावं परिणमति, से ताती। तातीणं च खलु णत्थि एजणा वेदणा खोभणा घट्टणा फन्दणा चलणा उदीरणा तं तं भावं परिणामे । ताती खलु अप्पाणं च परं च चाउरन्ताओ संसारकन्ताराओ तातीति ताई ।
असंमूढो उ जो णेता मग्गदोसपरक्कमो । गमणिज्जं गतिं गाउं जणं पावेति गामिणं ॥१॥ सिटकम्मो तु जो वेज्जो सत्थकम्मे य कोविओ । मोयणिज्जातो सो वीरो रोगा मोतेति रोगिणं ॥२॥ संजोए जो विहाणं तु दव्वाणं गुणलाघवे । सो उ संजोगणिप्फण्णं सव्वं कुणइ कारियं ॥३॥ विज्जोपयारविण्णाता जो धीमं सत्तसंजुतो। सो विज्ज साहइत्ताणं कज्जं कुणइ तक्खणं ॥४॥ णिवत्तिं मोक्खमग्गस्स सम्मं जो तु विजाणति । रागदोसे णिराकिच्चा से उ सिद्धिं गमिस्सति ॥५॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
मंखलिपुत्तनामज्झयणं ।
१२. जाव ताव लोएसणा ताव ताव वित्तेसणा, जाव ताव वित्तेसणा ताव ताब लोएसणा । से लोएसणं च वित्तेसणं च परिन्नाए गोपहेणं गच्छेज्जा, णो महापहेणं गच्छेज्जा ज ण्ण व क्के ण अरहता इसिणा बुइतं । तंजहा - जहा कवीता य कविजला य
गाओ चरन्ती इह पातरासं । एवं मुणी गोयरियप्पवितु ।
णो आलवे णो वि य संजलेज्जा ॥१॥ पंचवणीमकसुद्धं जो भिक्खं एसणाए एसेज्जा । तस्स सुलद्धा लाभा हणणाए विप्पमुक्कदोसस्स ॥२॥ पंथाणं रूवसंबद्धं फलावत्ति च चिन्तए । कोहातीणं विवाकं च अप्पणो य परस्स य ॥३॥ एवं से सिद्धे बुद्धे ....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
जण्णवक्कीयनामज्झयणं ।