________________
इसिभासियाई
किमत्थं णत्थि लावण्णताए ? मे ते ज्जे ण भ या लि णा अरहता इसिणा बुइतं ।
णो हं खलु हो अप्पणो विमोयणट्ठताए परं अभिभविस्सामि, मा णं मा णं से परे अभिभूयमाणे ममं चेव अहिताए भविस्सति ।
आताणाए उ सव्वेसिं गिहिबूहणतारए । संसारवाससन्ताणं, कहं मे हंतुमिच्छसि? ॥१॥ सन्तस्स करणं णत्थि णासतो करणं भवे । बहुधा दिटुं इमं सुठु : णासतो भवसंकरो ॥२॥ सन्तमेतं इमं कम्मं दारेणेतेणुवद्रियं । . णिमित्तमेत्तं परो एत्थ मज्झ मे तु पुरे कडं ॥३॥ मूलसेके फलुप्पत्ती, मूलघाते हतं फलं । फलत्थी सिंचती मूलं फलघाति ण सिंचती ॥४॥ लुप्पती जस्स जं अस्थि णासन्तं किंचि लुप्पती। .. सन्तातो लुप्पती किंचि, णासन्तं किंचि लुप्पती ॥५॥ 'अस्थि मे', तेण देति; नत्थि मे' तेण देइ मे । जइ से होज्ज, ण मे देज्जा; णत्थि से, तेण देइ मे ॥६॥ एवं से सिद्धे बुद्धे ... णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
भयालिनामज्झयणं ।
जुत्तं अजुत्तजोगं ण पमाणमिति बा हु के ण अरहता इसिणा बुइतं ।
अप्पणिया खलु भो अप्पाणं समुक्कसिय ण भवति बद्धचिन्धे णरवती, अप्पणिया खल्लु भो य अप्पाणं समुक्कसिय समुक्कसिय ण भवति बद्धचिन्धे सेट्ठी । एवं चेव अणुयोये जाणह खलु भो समणा माहणा : गामे अदु वा रण्णे अदु वा गामे णो वि रणे
___ अभिणिस्सए इमं लोगं परलोगं पणिस्सए,
दुहओ वि लोके अपतिट्ठिते । अकामए बा हु ए मते ति अकामए चरए तवं अकामए कालगए णरकं पत्ते, अकामए पव्वइए, अकामते चरते तवं,
अकामए कालगए, सिद्धिं पत्ते अकामए ।