________________
ISIBHĀSIYĀIM
bandhitta atthāhāe pukkhariņie appā pakkhitte, tatth' avi ya nam thahe laddhe, k. m. t. s. ? Tetaliputteņa mahati-maha
liyam kattha-rasim palıvetta appā pakkhitte, se vi ya se agasi. 20 kāe vijjhāe, k, m. t. s. ?
tae ņam sā Puttilā Mūsiyāradhutā panca-vannaim sakhinkhiņitāim pavara-vatthaim parihittā antalikkha-padivannā evam vayāsı: „āuso Tetaliputta, ehi tā āyānābi: purao vitthinne giri
sibara.kandara-ppavate, pitthao kampemāņe wa meiņi-talam, 26 sākadąhante wa pāyave, ņipphodemāņeva ambara-talam.
savva-tamo-rasi va pindite, paccakkham iva sayam Katante bhima.ravam karente maba-vāraṇe samuthie, ubhao pasam cakkhu-nivae supayaņda-dhaņu-janta-vippamukkā pumkha-metta
vasesā dharani-ppavesiņo sarā ņipatanti, huyavaha-jalā-sahassaso samkulam samantato palittam dhagadhageti savvâraņņam, acirena
ya bāla-sūra-gun jaddha-punja-nikara-pakasam jhiyāi ingalabhutam giham. āuso Tetallputtā, katto vayamo ? tate nam se Tetaliputte amacce Poļtilam Musiyaradhūyam
evam vayāsı: Pottile, eņi tā āyāņābi : bhıyassa khalu bho pavvajja, 86 abhiuttassa [...] sa-vahaņa-kiccam, mātissa rahassa-k., ukkanthi
yassa desa-gamaņa-k., chubiyassa bhoyaņa-k., pivāsiyassa pāņak., param abhiunjiukāmassa sattha-kiccam. khantassa dantassa guttassa jitindiyassa etto ekkam avi na bhavai.
evam se siddhe buddhe... ņo puņar-avi icc-attham havvam 40 āgacchati tti bemi.
Tetaliputta-Dām' ajjhayanam.
11.
sitthayane vva ānaccā amuni. samkhae ya ħaccā ese tātite. Mamkhaliputteņa arahatā isiņā buiyam. se ejati veyati khubbhati ghayati phandati calati udreti, tam tam bhavam pariņamati, ņa se tāti. se ņo ejati ņo khubbhati 6 no veyati ņo ghattati no phandati ņo calati ņo udireti, ņo tam tam
18 cchāhe H. 20 vijjāe H. 21 tate H. yam ca H. 22 vathāim pavara parihitā HD. 23 to H. vicchio H D. 24 otthau H. 25 otthamte H. pāyakāne vipphoo H, 27 varāne H. Otthie vāsam cao H. D. 23 sueyao H. pumkkha HD. 29 visesā H. 31 jjhi HD. 33 "la H. 35 kim ccam (2) H. 36 chuo ... hinter pio ... D. kimccam (1) H. 37 khamttassa damtassa H. 38 etto te e° D. ekam H. bhavai H. Colophon missing H.
11. Mamkhali anavve ya (11) 1 siddhi anavva muo H, satthiane vva ānacca muo D, āe a HD. navvā H. ttätite H. 2 puitam H. 3 vedeti H, vedati D. saxati H. 4 no ve() HD.
11, L. 3f. see Viyahapannati 3, 3 (182b).