________________
इसिभासियाई
23 बन्धित्ता अत्थाहाए पुक्खरिणीए अप्पा पक्खित्ते, तत्थ अवि य णं थाहे लद्धे को मे तं सदहिस्सति ? तेतलिपुत्तेण महतिमहालियं कद्वरासी पलीवेत्ता अप्पा पक्खित्ते, से वि य से अगणिकाए विज्झाए, को मे तं सद्दहिस्सति ?
तए णं सा पुट्टिला मूसियारधूता पंचवण्णाइं सखिखिणिताइं पवर-वत्थाई परिहित्ता अन्तलिक्खपडिवण्णा एवं वयासी : आउसो ! तेतलिपुत्ता ! एहि ता
आयाणाहि : पुरओ वित्थिण्णे गिरिसिहरकंदरप्पवाते, पिट्ठओ कम्पेमाणे व्व मेइणितलं, साकड्ढन्ते व्व पायवे, णिप्फोडेमाणे व्व अम्बरतलं, सव्वतमोरासि व्व पिण्डिते, पच्चक्खमिव सयं कतन्ते भीमरवं करेन्ते महावारणे समुट्ठिए, उभओपासं चक्खुणिवाए सुपयण्डधणुजन्तविप्पमुक्का पुंखमेत्तावसेसा धरणिप्पवेसिणो सरा णितन्ति, पहुयवहजालासहस्ससंकुलं समन्ततो पलित्तं धगधगेति सव्वारण्णं, अचिरेण य बालसूरगुंजद्धपुंजणिकरपकासं झियाइ इंगालभूतं गिहं । आउसो ! तेतलिपुत्ता ! कत्तो वयामो ?"
तते णं से तेतलिपुत्ते अमच्चे पोट्टिलं मूसियारधूयं एवं वयासि : पोट्टिले ! एहि ता आयाणाहि : भीयस्स खलु भो पव्वज्जा, अभिउत्तस्स [...] सवहणकिच्चं, मातिस्स रहस्सकिच्चं, उक्कंठियस्स देसगमणकिच्चं, छुहियस्स भोयणकिच्चं, पिवासियस्स पाणकिच्चं, परं अभिउंजिउकामस्स सत्थकिच्चं, खन्तस्स दन्तस्स गुत्तस्स जितिन्दियस्स एत्तो ते एक्कमवि ण भवइ ।
एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
तेतलिपुत्तनामज्झयणं ।
११. सिट्टयणे व्व आणच्चा अमुणी । संखाए य णच्या एसे तातिते। मं ख लिपु त्ते ण अरहता इसिणा बुइयं ।
से एजति वेयति खुब्भति घट्टति फन्दति चलति उदीरति, तं तं भावं परिणमति, ण से ताती । से णो एजति णो खुब्भति नो वेयति णो घट्टति णो फन्दति णो चलति णो उदीरेति, णो त तं