________________
इसि भासियाई
णावा व वारिमज्झमि खीणलेवो अणाउलो ।
रोगी वा रोगणिम्मुको सिद्धो भवति णीरओ ॥ २९ ॥
पुव्वजोगा असंगत्ता काऊ वाया मणो इ वा । एगतो आगती चेव कम्माभावा ण विज्जती ॥३०॥
परं णवग्गहाभावा सुही आवरणक्खया । अत्थि लक्खणसम्भावा निच्चो सो परमो धुवं ॥ ३१ ॥ दव्वतो वित्ततो चेव कालतो भावतो तहा । णिच्चाणिच्चं तु विन्नेयं संसारे सव्वदेहिणं ॥३२॥
गंभीरं सव्वओभदं सव्वभावविभावणं । धण्णा जिणाहितं मग्गं, सम्मं वेदेंति भावओ ॥ ३३ ॥
एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । नवमं महाकासवज्झयणं ।
21
१०.
को कं ठावेइ णण्णत्थ सगाई कमाई इमाई ? सद्धेयं खलु भो समणा वदन्ती, सद्धेयं खलु माहणा, अहमेगोऽसद्धेयं वदिस्सामि । ते त लिपुत्ते ण अरहता इसिणा बुइयं ।
सपरिजणं पि णाम ममं अपरिजणो त्ति को मे तं सद्दहिस्सति ? सपुत्तं पि णाम ममं अत्ति को मे तं सद्दहिस्सति ? एवं समित्तं पि णाम ममं, सवित्तं पि णाम ममं, सपरिग्गहं पि णाम ममं दाणमाणसक्कारोवयारसंगहिते तेतलिपुत्ते समयणपरिजणे विरागं गते, को मे तं सद्दहिस्सती ? जाति-कुल- रूव - विणओवयार- सालिणी पोट्टिला मूसिकारधूता मिच्छं विप्पडिवन्ना, को मे तं सद्दहिस्सति : कालक्कमनीतिविसारदे तेतलिपुत्ते विसादं गते त्ति को मे तं सदहिस्सति ? तेतलिपुत्तेण अमच्चेण हिं पविसित्ता तालपुडके विसे खातिते त्ति से वि य से पडिहते त्ति को मे तं सद्दहिस्सति ? तेतलिपुत्त्रेण अमच्चेणं महतिमहालयं रुक्खं दुरुहित्ता पासे छिण्णे, तहाविण मए, को मे तं सद्दहिस्सति ? तेतलिपुत्तेण महतिमहालयं पासाणं गीवाए