________________
IŞIBHĂSIYẦIM alasseņâvi je kei ussuattam na gacchati teņavi se suhi hoi, kim tu saddbi parakkame (2) alassam tu pariņņāe jātī-maraņa-bandhanam uttim'atha-var'aggahı vıriyāto parivvae (3) kāmam akāmakarı attattāe parivvae
sāvajjam ņiravajjeņam pariņņāe parivvaejjāsi tti (4) evam se siddhe buddhe ... no punar-avf icc-atham havvam āgacchati tti bemi.
sattamam Kummāputta-Dām'ajjayanam
8.
āram duguņēņam, pāram eka-guņēņam Keta liputten a isiņā buitam.
iya uttama-gantha-cheyae raha-samiyā luppant' iv 'acchati samiyam vocchinda pavayam kosāra-kide va jabai ban
[dhaņam (1) tamba eyam viyāņiya gantha- jālam dukkham, duh'avaham chindiya hai samjame. se hu muội dukkha vimuccai. 6 evam siddhe buddhe ... ņo puñar-avi icc-attham bavvam agacchati tti bemi.
Ketali-Dām' ajjhayanam atthamam.
9.
jāva jāva jammam tāva tava kammam kammuņā khalu bho payā siya, samiyam uvanicijjai avacijjai ya. mahai-Mahakasa vena arahatā isiņā buiyam. kammuņā khalu bho appahīņeņam puņar.avi āgacchai hatthaccheyanāņi pāya-cch.evam kaņņa nakka uttha jibbha, sisadandaņāņi, udiņnena jivo kotłaņāņi pittaņāņi tajjanāni tālanāni, vahaņāim bandhaņāim parikilesaņāim, andu-bandhaņāim niyalabandhaņāņi jāvajiva-b, niyala-juyala-samkodaņa.modaņāim hiyay'
(3) alasam H, ā(la)ssam D. jāti(ti) D. (4) Ottae H. padinnāe H.
8. Keyali. ärãe. By oversight 8 has not been compared in H. 1 Te[Ke]talio D. (1) gandha-veyae D. mamiyā D. gacchamti D. sayam vä сhinda pāvae (sayam vocchinda ya kamma-samcayam without end-bracket D. 4 Rmo D. ccai dhuvam sivam gaim uvei praty-antare) D (the opening bracket is missing. Colophon : Te(Ke)talio D.
9. Kāsava. jāva, 1 jjamam H, tāva (2) missing H, Kammana H. sayā H. 2 uvanivijjai avavadijjai ('caijjai H) ya H D. 4 cchiyao H. 5 kanna etc. with cche° D. dao mundanāni D.
9, L, 3f, compare Ayāra II 93, 10 f.