SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ IŞIBHĂSIYẦIM alasseņâvi je kei ussuattam na gacchati teņavi se suhi hoi, kim tu saddbi parakkame (2) alassam tu pariņņāe jātī-maraņa-bandhanam uttim'atha-var'aggahı vıriyāto parivvae (3) kāmam akāmakarı attattāe parivvae sāvajjam ņiravajjeņam pariņņāe parivvaejjāsi tti (4) evam se siddhe buddhe ... no punar-avf icc-atham havvam āgacchati tti bemi. sattamam Kummāputta-Dām'ajjayanam 8. āram duguņēņam, pāram eka-guņēņam Keta liputten a isiņā buitam. iya uttama-gantha-cheyae raha-samiyā luppant' iv 'acchati samiyam vocchinda pavayam kosāra-kide va jabai ban [dhaņam (1) tamba eyam viyāņiya gantha- jālam dukkham, duh'avaham chindiya hai samjame. se hu muội dukkha vimuccai. 6 evam siddhe buddhe ... ņo puñar-avi icc-attham bavvam agacchati tti bemi. Ketali-Dām' ajjhayanam atthamam. 9. jāva jāva jammam tāva tava kammam kammuņā khalu bho payā siya, samiyam uvanicijjai avacijjai ya. mahai-Mahakasa vena arahatā isiņā buiyam. kammuņā khalu bho appahīņeņam puņar.avi āgacchai hatthaccheyanāņi pāya-cch.evam kaņņa nakka uttha jibbha, sisadandaņāņi, udiņnena jivo kotłaņāņi pittaņāņi tajjanāni tālanāni, vahaņāim bandhaņāim parikilesaņāim, andu-bandhaņāim niyalabandhaņāņi jāvajiva-b, niyala-juyala-samkodaņa.modaņāim hiyay' (3) alasam H, ā(la)ssam D. jāti(ti) D. (4) Ottae H. padinnāe H. 8. Keyali. ärãe. By oversight 8 has not been compared in H. 1 Te[Ke]talio D. (1) gandha-veyae D. mamiyā D. gacchamti D. sayam vä сhinda pāvae (sayam vocchinda ya kamma-samcayam without end-bracket D. 4 Rmo D. ccai dhuvam sivam gaim uvei praty-antare) D (the opening bracket is missing. Colophon : Te(Ke)talio D. 9. Kāsava. jāva, 1 jjamam H, tāva (2) missing H, Kammana H. sayā H. 2 uvanivijjai avavadijjai ('caijjai H) ya H D. 4 cchiyao H. 5 kanna etc. with cche° D. dao mundanāni D. 9, L, 3f, compare Ayāra II 93, 10 f.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy