________________
इसिभा सियाई
आलस्सेणावि जे केइ उस्सुअत्तं ण गच्छति । तेणावि से सुही होइ, किं तु सद्धी परक्कमे ॥२॥
आलस्सं तु परिण्णाए जाती - मरण - बंधणं । उत्तमवरग्गाही वीरियातो परिव्वए || ३ ||
कामं अकामकारी अत्तत्ताए परिव्वए । सावज्जं णिरवज्जेणं परिण्णाए परिव्वज्जासिति ॥४॥
एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति तिबेमि । सत्तमं कुम्मापुत्तनामज्झयणं ।
८.
आरं दुगुणेणं, पारं एकगुणेणं । के त लि पुत्ते ण इसिणा बुइतं । इय उत्तमगंथछेयए रहसमिया लुप्पंति व अच्छती ।
समियं वोच्छिंद पावयं कोसारकीडे व जहाइ बंधणं ॥ १ ॥
15
तम्हा एवं वियाणिय गंथजालं दुक्खं दुहावहं छिंदिय ठाइ संजमे । से हु दुक्खा विमुच ।
एवं सिद्धे बुद्धे.... णो पुणरवि इञ्चत्थं हव्वमागच्छति तिबेमि । केतलिनामज्झयणं अट्ठमं ।
जाव जाव जम्मं ताव ताव कम्मं । कम्मुणा खलु भो पया सिया, समियं उवनिचिज्जइ अवचिज्जइ य । महइ-म हा का स वे ण अरहता इसिणा बुइयं ।
कम्णा खलु भो अपहीणेणं पुणरवि आगच्छइ हत्थच्छेयणाणि पायच्छेयाण एवं कण्ण नक्क उट्ठ जिन्भ सीसदंडणाणि, उदिण्णेण जीवो कोट्टणाणि पिट्टणाणि तज्जणाणि तालणाणि, वहणाईं बंधणाई परिकिलेसणाई, अंदुबंधणाई नियल बंधणाणि जावजीवबंधणाणि नियलजुयलसंकोडणमोडणाई
-