________________
13
इसिभासियाई
ण णारीगणपसत्ते अप्पणो य अबंधवे ! । पुरिसा ! जत्तो वि वच्चह तत्तो वि जुधिरे जणे ॥१॥ णिरंकुसे व मातंगे छिण्णरस्सी हए वि वा । णाणप्पग्गहपभट्ठे विविधं पवते णरे ॥२॥ णावा अकण्णधारा व सागरे वायुणेरिता । चंचला धावते णावा सभावाओ अकोविता ॥३॥ मुक्कं पुप्फ व आगासे णिराधारे तु से णरे । दढसुम्बणिबद्धे तु विहरे बलवं विहिं ॥४॥ सुत्तमेत्तगतिं चेव गंतुकामे वि से जहा । एवं लद्धा वि सम्मग्गं सभावाओ अकोविते ॥५॥ जं तु परं णवएहिं अंबरे वा विहंगमे । दढसुत्तणिबद्धे त्ति सिलोको ॥६॥ णाणप्पग्गहसंबन्धे घितिमं पणिहितिन्दिए । सुत्तमेत्तगती चेव तधा साधू णिरंगणे ॥७॥ सच्छंदगतिपयारा जीवा संसारसागरे । कम्मसंताणसंबद्धा हिंडंति विविहं भवं ॥८॥ इत्थीऽणुगिद्धे वसए अप्पणो य अबंधवे ।। जत्तो वि वज्जती पुरिसे तत्तो वि जुधिरे जणे ।
मन्नती मुक्कमप्पाणं, पडिबद्धे पलायते ॥९॥ वियत्ते भगवं व क ल ची रि उग्गतवे त्ति । एवं सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमी ।
छटुं वक्कलचीरिनामज्झयणं ।
सव्वं दुक्खावहं दुक्खं, दुक्खं सऊसुयत्तणं । दुक्खी व दुक्करचरियं चरित्ता सव्व-दुक्ख खवेति तवसा । तम्हा अदीणमाणसो दुक्खी सव्वदुक्खं, तितिक्खेज्जासि त्ति कुम्मा पु ते ण अरहता इसिणा बुइयं ।
जणवादो ण ताएज्जा अच्छित्तं तवसंजमे । समाधिं च विराहेति जे रिद्वचरियं चरे ॥१॥