________________
ISIBHĀSIYĀIM
visam vā amatam vā vi sabhāvena uvatthitam canda-sūrā maņi joti tamo aggi diva khiti (21) vadatu jaņe jam se icchiyam, kim ņu kalemi udiņņam appaņo ? bhavita mama n' atthi elise iti samkhãe na samjalām' aham akkhôvanjaņam ādāya silavam susamāhite - - [(22) appaņā ceva-m appānam codito vahate raham (23) sil'akkha-raham ārüdho ņāņa-damsana-sarathi
appaņā c'eva appanam codittā subham ehatı (24) evam se buddhe ... no punar-avi icc-attham havvam agacchati tti bemi,
cauttham Angarisi-nām' ajjhayaņam.
māņā paccotarittāņam viņae appan' uvadamsae. Pupphas a la putten a arahatā isiņā buiyam.
pudhavim āgamma sirasā thalé kiccāņa anjalim pāņa bhojana se ciccā savvam ca sayan'āsaņam (1) ņamamsamāṇassa sadā santi āgamma vattati kodba-māņa-ppahīņassa ātā jāņai pajjave (2) ņa pāņe atipātejjā aliyâdiņņam ca vajjae ņa mehuņam ca sevejja, bhavejja apariggahe (3) kodha-mana-pariņnassa ātā jāņati pajjave
kuņimam ca ņa sevejjā, samadhim abhidamsae (4) evam se buddhe .... ņo puñar-avi icc-attham havvam āgacchati tti bemi,
pancamam Pupphasāla-nām' ajjhayaņam.
tam eva uvarate mātanga-saddhe kaya-bhedati āyatitam udabare deva-daņavânumatam. tenemam khalu bho lokam sanarâ. maram vasikatam eva manņāmi, tam aham bemi, viyatta-Vagala cirin ā arahatā isina buitam.
(21) jjoti H. divam H. (22) vadamtu HD. "tam H. kalemi H. bhā. veta mana H (23) ātāya H. (24) jedittāH, jaditta D. Schl. evam se buddhe mutteo (4) D. Colophon missing H.
5. Pupphasāle. māne. 1 paccottao HD. 2 sisio H, (1pudhavi HD. (2) samti H, sam(kham)ti D. agama HD. (3) ativā° H. Conclusion : evam se buddhe virae pāvao' HD. Colophon missing H.
6. Vakkala, tama. 1 mao HD. nam uo HD. 3 ttirayam HD.