________________
इसिभासियाई विसं वा अमतं वा वि सभावेण उवद्रुितं । चंद-सूरा मणी जोती तमो अग्गी दिवा खिती ॥२१॥ वदतु जणे जं से इच्छियं, किं णु कलेमि उदिण्णमप्पणो ? । भावित मम णत्थि एलिसे इति संखाए ण संजलामहं ॥२२॥ अक्खोवंजणमादाय सीलवं सुसमाहिते । अप्पणा चेवमप्पाणं चोदितो वहते रहं ॥२३॥ सीलक्खरहमारूढो णाणदंसणसारथी ।
अप्पणा चेव अप्पाणं चोदित्ता सुभमेहती ॥२४॥ एवं से बुद्धे....णो पुणरवि इच्चत्धं हव्वमागच्छति त्ति बेमि ।
चउत्थं अंगरिसिनामज्झयणं ।
___ माणा पच्चोतरित्ताणं विणए अप्पाणुवदंसए । पुप्फ सा ल पु त्ते ण अरहता इसिणा बुइयं ।
पुढविं आगम्म सिरसा थले किच्चाण अंजलिं । पाण-भोजण से चिच्चा सव्वं च सयणासणं ॥१॥ णमंसमाणस्स सदा सन्ती आगम्म वट्टती । कोध-माणप्पहीणस्स आता जाणइ पज्जवे ॥२॥ ण पाणे अतिपातेज्जा अलियादिण्णं च वज्जए । ण मेहुणं च सेवेज्जा, भवेज्जा अपरिग्गहे ॥३॥ कोध-माण-परिणस्स आता जाणति पज्जवे । कुणिमं च ण सेवेज्जा, समाधिमभिदंसए ॥४॥ एवं से बुद्धे ....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
पंचमं पुप्फसालनामज्झयणं ।
तमेव उवरते मातंगसड्ढे कायभेदाति आयतितमुदाहरे देवदाणवाणुमतं । तेणेम खलु भो लोकं सणरामरं वसीकतमेव मण्णामि, तमहं बेमि। वियत्त-वा ग लची रि णा अरहता इसिणा बुइतं ।