________________
इसिभासियाई
जेण जाणामि अप्पाणं आवी वा जति वा रहे । अज्जयारिं अणज्जं वा तं णाणं अयलं धुवं ॥३॥ सुयाणि भित्तिए चित्तं कठे वा सुणिवेसितं । मणुस्सहिदयं पुणिणं गहणं दुवियाणकं ॥४॥ अण्णहा स मणे होइ, अण्णं कुणन्ति कम्मुणा । अण्णमण्णाणि भासन्ते, मणुस्सगहणे हु से ॥५॥ तण-खाणु-कंडक-लताघणाणि वल्लीघणाणि गहणाणि । सढ-णियडिसंकुलाई मणुस्सहिदयाइं गहणाणि ॥६॥ भुंजित्तुच्चावए भोए संकप्पे कडमाणसे । आदाणरक्खी पुरिसे परं किंचि ण जाणति ॥७॥ अदुवा परिसामज्झे अदुवा वि रहे कडं । ततो णिरिक्ख अप्पाणं पावकम्मा णिरुम्भति ॥८॥ दुप्पचिण्णं सपेहाए अणायारं च अप्पणो । अणुवद्वितो सदा धम्मे सो पच्छा परितप्पति ॥९॥ सुप्पइण्णं सपेहाए आयारं वा वि अप्पणो । सुपतिद्रितो सदा धम्मे सो पच्छा उ ण तप्पति ॥१०॥ पुन्वरत्तावरत्तम्मि संकप्पेण बहुं कडं । सुकडं दुक्कडं वा वि कत्तारमणुगच्छइ ॥११॥ सुकडं दुक्कडं वा वि अप्पणो यावि जाणति । ण य णं अण्णो विजाणाति सुक्कडं व दुक्कडं ॥१२॥ णरं कल्लाणकारिं पि पावकारि ति बाहिरा । पावकारिं ति णं बूया सीलमंतो त्ति बाहिरा ॥१३॥ चोरं पि ता पसंसन्ति, मुणी वि गरि हिज्जती । ण से इत्तावताऽचोरे, ण से इत्तावताऽमुणी ॥१४॥ णण्णस्स वयणाऽचोरे, णण्णस्स वयणाऽमुणी । अप्पं अप्पा वियाणाति जे वा उत्तमणाणिणो ॥१५॥ जइ मे परो पसंसाति असाधु साधु माणिया । ण मे सा तायए भासा अप्पाणं असमाहितं ॥१६॥ जइ मे परो विगरहाति साधु सन्तं णिरंगणं । ण मे सऽक्कोसए भासा अप्पाणं सुसमाहितं ॥१७॥ जं उलूका पसंसन्ति जं वा णिन्दन्ति वायसा जिंदा वा सा पसंसा वा वायु जाले व्व गच्छती ॥१८॥ जं च बाला पसंसन्ति जं वा णिन्दन्ति कोविदा । णिन्दा वा सा पसंसा वा पप्पा ति कुरुए जगे ॥१९॥ जो जत्थ विज्जती भावो जो वा जत्थ ण विज्जती । सो सभावेण सव्वो वि लोकम्मि तु पवत्तती ॥२०॥